सदस्यः:Divya1940841

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अभियाचन[सम्पादयतु]

अर्धशास्त्रया : क्षेत्रे  'अभियाचन ' प्रधानं विषयं अस्ति |  'अभियाच ' इति शब्दस्य अर्थं इति : उप्भोक्तृअ - वस्तो : राशि अस्ति | अर्धशास्त्रमनुसारे इच्छा , न्यूनता आवश्यकता च इति त्रयाणां शब्दानां अर्थं भिन्नं अस्ति |मानवीय मनोविज्ञान सर्वदा मानवान् उत्तम उपभोगं कर्तुं आदिष्यति | यदा क्रय - शक्त्या पोषितव्य , मानव:

स्वयं  इच्छाया : पूर्ति अभवत् , तदा इच्छा अभ्याचे परिवर्तनं भवति | फ्रोफ़ेसर पेन्सनस्य  अनुसारे , अभियाच

प्रभावी इच्छा अस्ति , यत्र त्रयः तथ्य: संकीर्ण भवति  :-

·       भाण्डं प्राप्तस्य इच्छा

·       भाण्डं क्रयणस्य इच्छा

·       भाण्डं क्रयनाय धन्व्ययस्य अभिरुचि

अभियाचन

अभियाचम्  प्रधानं तत्वं  पञ्चम अस्ति :[सम्पादयतु]

·       भाण्डस्य उपयोगिता :[सम्पादयतु]

·       उपयोगिताया : अभिप्रयाम  समतल आवश्यकता  पूर्ति  अस्ति | भाण्डस्य अभियाचं  मनुष्यस्य आवश्यकताया : पूर्ति  भाण्डस्य तन्मात्रे   आश्रयति | यत्र भाण्डस्य उपयोगिता परम् अस्ति , तत्र भाण्डस्य उपयोगिता  अपि अधिकं भवति |

·       आयस्य स्तरम्[सम्पादयतु]

·       आयस्तरस्य अभियाचने प्रत्यक्षम्  प्रभावम्  अस्ति | यत्र  उपभोक्ताया: आय  अधिकं भवति , तत्र  उपभोक्ताया: अभियाचनं परम् भवति |

·       धनस्य वितरण[सम्पादयतु]

·       समाजे धन  वितरणस्य अभियाचने प्रभवं वर्तते | यदा समाजे धन आय  वितरणस्य  समतः च  भवति , तदा

·       समाजे आवश्यकं सुखभोगत  द्रव्या : अभियाचन अधिकं भवति |

·       वस्तूनि : परिव्यय - मूल्य[सम्पादयतु]

·       अयं अभियाचनस्य प्राधानं तत्यं भवति | यदा न्यून  परिव्यय  भवति , तदा  अभियाचनं अधिकं भवति |

·       संजात वस्तूनि : परिव्यय - मूल्य[सम्पादयतु]

अभियाचकनियोग[सम्पादयतु]

भाण्डानां अभियाचन सन्यॊगिक परतन्त्र-चलाः मध्ये नैयोगिक्संबन्धं भवति |

अभियाचनस्य तत्वेषु प्रभावं

• आयस्य परिवर्तनं

• जनसंख्याम परिवर्तनं

• द्रवस्य मात्रायां परिवर्तनं

• क्रय - विक्रयस्य स्थिति परिवर्तनं

• ऋतुपरिवर्तनम

• नव्यत रुचि च परिवर्तनं

• धनस्य वितरणे परिवर्तनं

अर्धशास्त्रे प्रदायस्य अभियाचनस्य च सहाय्यम् पूर्णतः प्रतिस्पर्धी आपणे विक्रीय भाण्डस्य परिव्ययस्य परिमाणस्य च शुद्ध आगणण भवति | एतत् अर्धशास्त्रस्य सार्थकम् सिधान्तं अस्ति | क्रमश: प्रमुख : सिधन्तानं तत्वानां च प्रगति हि प्रदायस्य अभियाचनस्य च विस्तरेन प्रयोगं भवति |


मूल्यपरिवर्तनस्य कारणं यदा अभियाचनस्य परिवर्तनं उप्भोक्तस्य आय ,वस्तूनि : मूल्यस्तर , वस्तूनि :प्रयोगस्य मात्र ,वस्तूनि :प्रयोगस्य सिद्धता , वस्तूनि: उपभोगस्य व्याक्षपे प्रताप , संयुक्त अभियाचनस्य स्थिति समयस्य परिणाम च निर्भरम् करोति |

स्थितितापक अभियाचन

स्थितितापक अभियाचन अभियाचने प्रतिशत परिवृद्धि अस्ति | एतद् मूल्ये प्रतिशत एव परिवृद्धि अस्ति|

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Divya1940841&oldid=459623" इत्यस्माद् प्रतिप्राप्तम्