सदस्यः:Divyaellore

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दिव्या
— Wikipedian —
Divyaellore
मम छायाचित्रः
नाम दिव्य
जन्म दिव्य
११ मर्च् १९९७
बेङलोरू
वास्तविकं नाम दिव्या
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः कर्नाटक
भाषा कन्नड, तेलुगु, अंग्रेजी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बिकोम्
प्राथमिक विद्यालयः वसवि एदुकतिओनल् त्रुस्त्
विद्यालयः वसवि एदुकतिओनल् त्रुस्त्
महाविद्यालयः जेय्न्
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, चित्रलेखन
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय
Interests

क्रिडङ्ण, कोइन् कोल्लेक्तिओन्



मम नाम् दिव्या अस्ति। अहम् क्रिस्ट विश्वविद्यालये पठामि ।अहम् मनस्शास्त्रम्, अर्थशस्त्रम् च पठामि। मम जन्म दिवसः मै मासे अस्ति। मम परिवारे पण्च सदस्याः सन्ति।मम भ्रातः,चतुर्वर्षेभ्यः मत् उनम् अस्ति। मम गृहम् कल्याण नगरे अस्ति । कोयमुत्तूर , मम जन्म स्थले अस्ति।मम मातृ भाषा देषस्त अस्ति। तत् भाषा बहुपुराणम् आसीत्। तस्मिन्, मुघुल च उर्दु य्रवभावः नास्ति।मरठि इव देषस्त अस्ति। तत् भाषायै लिपि नास्ति। अहम् , तस्य भाषस्य गोर्वम् अस्मि। अहम् मुम्बै नगरे पण्च् वर्षेम् अवसम्। तदनन्तरम् अहम् बेङग्लूरे आगत। तस्मिन् नगरे अहम् केन्श्री विद्यालयम् आगच्छम् ।इदम् पाठशाले अहम् अष्ट वर्षम् अगच्छम् । दषम कक्षे मया ८१% प्राप्यनुवति। अनन्तरम् अहम् क्रिस्ट् जुनिओर् कोल्लेगे एकादश च द्वादश कक्शे सम्पूर्ण अकुरवम्। अत्र मया बहुमित्रम् अलभत। अत्र कक्शे बहु विषयः वयम् विस्तारेण अशिक्शाम। द्वदश-कक्षे मया ८४% अलभत। गीतम् गायितुम् इच्छमि। पिच्छकन्दुकः क्रीड च पुस्तकानि पठनम् मम अभिरुचयः। अहम् आङ्ग्लभाषे कविता कल्पे। अहम् बहु पुस्तकानि पठनम् इष्यामि। अहम् फ़्रेन्च भाषा पठामि। अहम् तरणस्य क्रीडम् रोचे। अहम् समाज सेवा करोमि। मम स्वप्नम् अध्पिका अस्ति। इतिहासस्य पुस्तकानि, मह्यम् बहुइच्छत्। अहम् तिरुपति,वयनाड,उडुपि,जैपुर्, जोधपुर्, चेन्नै,कोल्लापुर्,पूणे नगराणि आगमम। मह्यम् बहु विधिना भोजनम् खदितुम् इच्छामि। अहम् भारतस्य भोजनम् गृहे पकामि। दिवालि च होलि मम प्रीय उत्सवौ स्तः। मह्यम् चलच्चित्रम् पश्ये न इच्छ्ति। मम जीवनम् सुन्दरम् अस्ति। धन्यवादः

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Divyaellore&oldid=356465" इत्यस्माद् प्रतिप्राप्तम्