सदस्यः:Dr.V.K.Bhavani

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रीगौतमविरचितो न्यायदर्शनम् नाम ग्रन्थे प्रमाण-प्रमेय-सम्शय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानाम् षोडशपदार्थानाम् प्रतिपादनमेव क्रियते।अत्र प्रत्यक्षानुमानोपमानशब्दाःप्रमाणानि।तद्विस्तरपठनम्  अन्ये पुटे वक्ष्यामः।तत: प्रमेयानि-

अत्र दु:ख-जन्म-प्रवृत्ति-दोष-मिथ्याज्ञानानामुत्तरोत्तरोपाये तदनन्तरापायादपवर्ग:।

मम पत्रस्य मुख्यलक्ष्यम्  दु:खलक्षणम् किम्? तस्य दु:खस्य कारणानि कानि? तद्वत् दु:खस्य प्राधान्यम्, समकालीनभारते दु:खस्य अतिप्रसर:,मनुषिकजीवने तद् स्वीकर्तव्यम् वा अस्वीकर्तव्यम् वा इति चर्चा।

एवम् रीत्या न्यायशास्त्रस्य समकालीनप्रसक्तिरपि वक्तुम् इच्छामि।

 

           

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Dr.V.K.Bhavani&oldid=454408" इत्यस्माद् प्रतिप्राप्तम्