सदस्यः:Ganga PS/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शकुन्तला देवि

सन्ति बहवो भारतस्य स्त्रीरत्नाः येषु अविस्मरणीया शकुन्तला देवि ( १९२९ - २०१३ )। भारतीय लेखिका, गणितशास्त्रञा च सा "मानविक सङ्गणयन्त्रम् " अथवा "मानविक गणकयन्त्रम्" इति नाम्ना प्रसिद्धा । जटिल गणितीय प्रश्नानाम् उत्तराणि सा प्रयासम् विना प्राप्तवति । अतः एव तस्याः मस्तिष्कम् सङगणकयन्त्रस्य समानम् इति विश्वम् सम्मानयति । तस्याः जीवितम् एकम् चित्रकथा एवमेव विविध वविधानाम् सन्दर्भैः सम्पुष्टम् अस्ति ।

प्रारम्भिक जीवनं

शकुन्तला देवि १९२९ तमे वर्षे नवेम्बर् मासे ४ दिनाङ्के कर्णाटकायाः बेङ्गलुरु नगरे जाता । सा एकम् कन्नट ब्राह्मणा कुटुम्बस्य अङ्गः आसीत् । तस्याः पिता एकः भ्रमण्कारकः इन्द्रजालिकः आसीत् । सः साम्प्रदायिक वृत्तिम् त्यक्त्वा स्वतात्पर्यार्थम् इन्द्रजालेन जीवितम् नीतवान् । उत्साहेन उद्योगम् कृत्वा अपि सः कुटुम्बम् पोषयितुम् क्लेशाः अनुभवन् । एषा दुर्गति शकुन्तलादेव्याः विद्यभ्यासमपि ग्रस्तम् । सा औद्योगिक शालाविद्यभ्यासं विना अपि भारतीय गणितशास्त्र मेखलासु अभिमता अभवत् । बाल्यकाले एव तस्याः पित्रा स्वपुत्र्याः अनितरसाधारण बुद्धि वैभवम् ञातं । सः पुत्रीम् सदा प्रोत्साहनम् कृत्वा, तस्याः बुद्धिशक्तेः प्रदर्शनं च कृत्वा स्वधर्मं पूर्तिम् कृतवान् । ६ वयसि शकुन्तलादेवि मैसोर् विश्वविद्यालयेन क्षणिता आसीत् । तत्र तस्याः सामर्थ्यस्य प्रदर्शनम् च अकरोत् । तत्परं सा मद्रास् अण्णामलै, हैदेराबाद् ओस्मनिया इत्यादि विश्वविद्यालयेषु अपि अङ्गीकृता ।

जीवनयात्रा

१९४४ तमे वर्षे सा पित्रा सह लण्डन् नगरं गता । तत्काले तां अन्तर्देशीय ख्यातिम् अलभत् । सा विश्वे विविधासु राष्ट्रासु तस्याः गणितीय परिञानम् तथा गणन क्षमतायाः प्रदर्शनम् च अकुर्वन् । १९५५ तमे वर्षे सा 'बि बि सि ' इति दृश्यमाध्यम संरम्भेन तस्याः अभिमुखम् अकरोत् । माध्यमकारः तां एकम् जटिल गणित प्रश्नम् अपृच्छत् । सा निमिषेन प्रश्नस्य परिणितिम् प्राप्तवति । ततः परम् सा " मानविक गणकयन्त्रां इति नाम्ना प्रसिद्धा अभवत् । १९७७ तमे वर्षे अमेरिका गता सा सङ्गणकात् अपि वेगेन उत्तरयत् , भारतस्य प्रौढिम् प्रज्ज्वालयत् ।

सा एका ज्योतिषी अपि आसीत् । ज्योतिशास्त्र सम्बन्धानि बहवः पुस्तकानि तेन लिखितं । सा सरल गणित पुस्तकानि छात्राणां कृते अपि अलिखत् । तस्याः प्रसिद्धम् कृतिः भवति " समलिङ्गकामिनः विश्वम् " (१९७७) । तत् भारते समलिङ्गकामिनः प्रथम पठनम् आसीत् । १९६९ तमे वर्षे फिलिप्पैन् विश्वविद्यालयः तां " अनितर महिला प्रतिभा " इति अङ्गीकारं अयच्छत् । तां " रामानुज गणितीय प्रतिभा " नाम्ना पुरस्कारं १९८८ तमे वर्षे अलभन् । परितोष् बानेर्जिना सह तस्याः दाम्पत्यम् दीर्घकालं न पूर्तीकृतम् । २०१३ अप्रैल् मासे २३ दिनाङ्के सा विविध आरोग्य कारणात् मृता ।

           REFERENCE :https://en.wikipedia.org/wiki/Shakuntala_Devi

https://www.thefamouspeople.com/profiles/shakuntala-devi-6879.php


                                                                                     गंगा पि एस् (1630768),अश्वति अनिल् (1630766)