सदस्यः:Gcvamshi43/मार्ग: सन्देशायव्यहार: एवं वाणिज्यवसाय: 82

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • भारतदेशोयमतिविषालदेशो अस्ति। भारतदेशेन अन्येषु प्रदेशेषु अधार: अवधारणीयो भवति।
  • विभिन्नप्रदेषेशु व्स्तुनां क्रयविक्रयार्थं व्यवहारमार्ग: अतीषयावश्यकोस्ति।
  • भारतिया रेल् प्रथम: रेल् मार्ग: अस्ति।

भारतस्य मार्गव्यहारे रेलमार्ग्:[सम्पादयतु]

  • भारतस्य रेल् मार्ग्: प्रारमभ: १८५३ वर्षे जात:।
  • प्रतमम् मुम्बैथानमध्ये रेल्मार्ग्: स्तापिथ:।
  • रेल मार्ग्: ४ गेज अस्ति। तत - १-ब्रोडगेज २-मीटर्गेज ३‌-नेरगेज।
  • सरल व्यहार्थं रेलमार्ग: नवविभागेगषु विभजित:।
  • ९००० कि.मि. लम्बारेल्मार्गिय विध्युतिकरणं जातमस्ति।
  • १९८४-१९८५ प्रतम: मेट्रो रेल कोल्कतनगरे प्रारम्भ: जात:।