सदस्यः:Gcvamshi43/मार्ग: सन्देशायव्यहार: एवं वाणिज्यवसाय: 83

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • यात्रिकानां यात्रासौविध्याय प्रवासारक्षं वातनुकुलितं रेलयानं शीघ्रगामिरेलयानं , क्रमानुसारं संस्थापितम् अस्ति।
  • जम्मुतवीत:-कन्याकुमारीमध्ये हिमसागर्: एक्स्प्रेस् अस्ति। ३७२६ कि.मी. लम्बमान: रेलमार्ग: विध्यते।
  • भारतिया रेल्विभाग: २० क्षजान: अस्ति।

राष्ट्रियधोरीमार्गा:[सम्पादयतु]

  • देशस्य महत्वपूर्णकेन्द्रानि योजानायां योजनायां संलग्नानि सन्ति।
  • वर्तमानकाले ५७ राष्ट्रियमार्गा: समागता: सन्ति।
  • राश्त्रियमार्गा: क्रमाण्क: १.दिल्हित:, अंबाला , जालंधरं गत्वा अम्रुतसरं प्रति गचति।
  • २.दिल्हित: मथुराग्राकानपुरालाहाबाद वाराणसीं गच्चन् कोलकाता नगरेण सह संयोजयति।
  • ७.राषट्रीयमार्ग: सर्वेषु मार्गेषु विस्त्रुत: २३७२ क म वर्तते।
  • ८.राष्ट्रियमार्गा: निस्सरति।