सदस्यः:Gprasad123/गुजरातस्य तिर्थस्थानानि सम्प्रदायाश्च pg 5

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वॅष्णवसम्प्रदायस्य समाजाय योगदानम्[सम्पादयतु]

वॅष्णवसम्प्रदायस्य समाजोत्थाने अतीव महत्वपूर्ण योगदानं वर्तते। वसुधतले-सदविचाराः स्थापिताः। जनानां समुलं जीवनपरिवर्तनं क्रुतम् । व्यसनमन्त्रबध्दान् अन्यानयुत्त्त्रन् जनान् दत्वा मुमोच । अनेन न्यायते यत् वॅष्णवसम्प्रदायस्य समजोत्थाने महत्वपूर्णं योगदानं अस्ति ।

स्वामिनारायण सम्प्रदायः[सम्पादयतु]

यस्य नाम्नॅव सम्प्रदायस्य नाम सम्भुतम्, तं भगवन्तं श्रीस्वामिनारयाणं को न जानाति ? अद्यप्र्भ्रूतिः सपाद-सशतद्वयवर्षेभ्यः प्राक् १७८१ त्मे खिस्ताब्दे, उत्तरप्रदेशेनयोध्यातः नातिदूरे छपियाख्यग्रामे स प्रकटिबभूव । बाल्यवयसा हि सर्वातिशायिनी रुपसम्पद् दिव्या च प्रतिभा तस्मिन् राजते स्म। बाल्ये वयसि जननी-जनकाभ्यां समाधिद्वारा स्वस्य यथार्थं परिचयं प्रदत्तवान् । तयोः सेवा-शुश्रूषया तॉ अतोषयत्। तॉ आत्मालयं प्रति प्रतस्थे । हिमालये वर्षद्वयम् उषित्वा भारतवर्षस्य पुर्व-दक्षिणभूभागे अनेकानि तीर्थानि पावनीक्रुत्य कन्याकुमारितः महाराष्ट्रं प्राप । पण्ढरपुर-नासिकादि-तीर्थानि च पवित्रीक्रूत्य गुजरातप्रदेशे आगतवान्।