सदस्यः:Harshini1840280

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम आत्मचरित्र[सम्पादयतु]

— Wikipedian —
IMG-20181122-WA0008
जन्म हर्षिणी एन्
२३-०९-२०००
बेङ्गलूरु
वास्तविकं नाम हर्षिणी एन्
राष्ट्रियत्वम् भारतीया
देशः भारत
निवासः शिवाजि नगर्
भाषा कन्नड, तेलुगु, इङ्लिष्
विद्या उद्योगः च
जीविका छात्रा
विद्या बिएस्सि
प्राथमिक विद्यालयः चिन्मय विध्यालय
विद्यालयः चिन्मया विध्यालया
महाविद्यालयः क्रिस्त विश्वविध्यालयः
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्डु
पुस्तकानि पन्चतन्त्र, डि फ़ाइ त्रवेल्लेर्स्
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) harshini.n@science,christuniversity,in


जन्म[सम्पादयतु]

त्रयविंशतिः द्विसहस्र तमे वर्षे श्री नागेंद्र प्रसाद् क्ल्पना दम्पत्योः ज्येष्ठपुत्रियाम् मम जन्म लभते | मह्यम् हर्षिणी

इति नामकरणम् अकुर्वन् | अध्य अहम् मम जीवन वृत्तान्तस्य लिखित्व बाल्यवस्थस्य चेष्टः परिचिंत:| मम पिता देवालस्य अर्चक: अस्ति। मम माता गृहिणी | अहम् बेंगलूरु नगरस्य शिवाजि नगर क्षेत्रे वसन्ति | जाता तु बेंगलूरु नगरे | मम शिव स्कन्ड नाम एक चेष्टः सहोदर: अस्ति | एष: सप्तमि कक्षायाम् विध्याभ्यासम् करोति |

शिक्ष्णम्[सम्पादयतु]

अहम् "हम्ति दम्ति" शालायाम् प्रथमिक शिक्षणम् कुत: | अहम् [१]"चिन्मया विद्यालया" शाले एल्केजी तत् दशमि कक्षायाम् अधीत: । अध्य अहम् अधीत सम्स्कारः , विध्या, गौरव:, अस्माकम् सम्स्कृति: सर्वस्य कारण: मम प्रिय शालः | मह्यम् मम शाला बहुत् प्रिय: अस्ति | मम शिक्षक: बहुत् सकारिण: सन्ति | पाठशालस्य प्रांशुपाला श्रीमति देवकी कुमार् महोदय मह्यम् बहूनि प्रियानि च गौरवानि च अस्ति | एषा म्ह्य प्रेरणा अस्ति | मम शालाय च मम आचारेभ्यः सर्वदा ऋणभागम् भवामि | पाठशाले आयोजितस्य कर्यक्रमेषु मम उत्साहेन भागं वहंति । दशम कक्षाम् पर्यप्त: विज्ञान क्षेत्रे आस्क्त स्थितिवशात् विज्ञान क्षेत्रे मम विद्याभ्यासम् स्क्त: ।बेंगलूरु नगरस्य [२]"एम्-इ-एस् पदवीपूर्व महाविद्यालये" प्रथम तथा द्वितीया पियूसि विध्याभ्यासम् करोमि । द्वे वर्षे मह्य विध्याभ्यासस्य प्रामुख्यताम् दत्तवती। तदनन्तरम् अथ [३]क्रैस्त विश्वविध्यालयेषु बिएस्सि पठामि।

मम गुरि[सम्पादयतु]

बाल्यादेव मह्यम् अध्यापिका भवितुम् बहुत् इच्छा अस्ति। "विध्या सर्वत्र सधनम्" यस्मात् ग्रामीण विध्यालयेषु अध्यापिकान् भवितुम् इच्छामि । अथ देता विश्लेषण विभगे विध्याभ्यास: करिष्यामि। सामान्यरूपेण मम तूष्णीम् भवति। बहुत् न वचस: । तु मह्य कोप: अधिक:। तत: परम् मम सहोदरस्य कलहम् करोति। कदाचित् मम हन्ति । कदापि मम क्रोधित् वचना: मह्यम् दु:खित: भवेत्। तस्मात् मम क्रोधम् न्युनम् भवतु अभ्यास: करोति।

हव्यासः[सम्पादयतु]

मह्यम् विविध प्रवास क्षेत्राया दर्शनम् करोतु बहुत् आस्क्ति:। कदापि कथा पुस्तकानि स पठन्ति। गीतम् श्रुण्वन्तु बहुत् इच्छा। मम प्रिय गायक: [४]श्री विजय् प्रकाश् । एष: गायणं श्रुण्वन्तु बहुत् इच्छा। पुस्तकेभ्य: हिन्दु सनातन धर्म: , आचार-विचार: विशयेषु पठितुम् बहुत् आसक्ति: । अस्माकम् देशस्य प्रधान मन्त्रि [५]श्री नरेन्द्र मोदी मह्यम् बहुत् प्रेरणा च अस्ति। एष: धैर्य:, आत्मस्थैर्य:, देशाभिमान: सर्वा: बहुनि उत्सुखन्ति।

मम जीवनस्य प्रमुखाः व्यक्ति:[सम्पादयतु]

मम जीवने बहुत् आनन्दित दिनः मम दशम कक्षस्य परीक्षा फलितांशस्य दिन:। तद् दिनम् मम अविस्मरणीयम् भवति। यद् दिने मम माता पितरौ सन्तुष्तौ अभूताम् ।मम सुह्रुद: भुवनेश्वरी। एषा मम सन्मित्रः। मयि स्थितानि बहूनि दोषानि सुष्तुकृत्वा माम् उत्तमम् कृतवती इत्यत: मम सख्या आर्या सह कृतज्ञता भावेन भवामि । एषा मम जीवनस्य प्रिय सखि।

मम पितरौ मह्यम् सर्वेषाम् कृतवन्त:। मया यदिपितम् तत् मम पित्राभ्याम् प्राप्तम्। कदापि न् ददाव: इति न उत्कत:। तौ कष्टभाजावपि मां मम भ्रतरं च इत्सितेन वस्तुना सह: सन्तुष्तवन्त: ।

इह जन्मे किमपि न शाश्वतम्। मम जीवनम् सर्वेषाम् रीत्या रमन्तिम् इच्छामि । कस्यापि वाक्यम् अस्थित्वा मम उद्देश्ह्यम् प्राप्तुम् इच्छामि। मम जीवने अहम् किम् अधीतवती इत्यक्तम् यद् मया असम्यक् कर्म कृतम् तत् कर्मत: एव अनुभवम् प्राप्य तत् समानि असम्यक् कर्माणि न करणीयानि इति अधीतवति। स्वप्रयत्नेनैव अहम् मम आशाम् पश्ह्यानि। येन यथा मयि भाव्यते तस्मिन् तथैव भवामि। मम मन: इच्यति जीवने उद्दिश्ह्य ज्ञात्वा तद्देयं भाधचितुम् प्रयत्नं करोमि। एतदेव मम साधनीयम् भवति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Harshini1840280&oldid=442028" इत्यस्माद् प्रतिप्राप्तम्