सदस्यः:Hrishikesh Iyengar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Veblen goodsː As the price increases, demand for the product also increases. Egː Rolls Royce

GIFFEN तथा VEBLEN वस्तूनि

एतयोः विषये अधिकम् अवगन्तुम् प्रथमम् अभियाकनायाः न्यायः किमिति ज््ज्न्नातव्यम्। अभियाचना न्यायः वदति यत्-यदा पदार्थस्य मूल्यम् वर्धयति, तदा अभियाकना ऊन्ल् भवति, तथा यदा मूल्यम् ऊन्ल् भवति, तदा अभियाकना वर्धयति।अतः अस्माभिः ज््ज्न्नतम् यत् मोओल्य-अभियाचनयोः विपर्ल्त सम्बन्धः अस्ति।अत्र्, तिस्रः उपयोगिताः सन्ति। अहम् उतकेन सह एतासाम् भावानानाम् वर्णनम् करोमि।

१) कार्यात्मक उपयोगिता (Functional Utility) - उतकस्य उपयोगित, षर्ल्रस्य आवरणार्थम् अस्ति। अतः उतकस्य कार्यात्मक उपयोगिता अस्ति यत्, उतकस्य कियत् उपयोगिता षर्ल्रस्य आवरणार्थम्।

२) तर्कस्ग्गत उपयोगिता (Rational Utility) - एषा उपयोगिता, उतकस्य उदाहरणे, उतकम् कियत् योग्यम् अस्ति, तस्य वर्णम् किम्, पुरुस्गहाणाम् धारणार्थम् वा अथवा स्त्र्ल्णाम् धारणार्थम् वा, क्ल्दृशम् उतकम् (औपकारिकम् वा अनौपकारिकम् वा) इति।

३) भावनापूर्ण उपयोगिता (Emotional Utility) - अत्र, उतकस्य किह्नम् किमिति पश्यामः।

Giffenː As the price of a good or services increases, the demand for the product decreases. Egː pens, rice.

GIFFEN वस्तूनि

एतानि वस्तूनि, अभियाकना न्यायस्य विरुद्धम् गक्चन्ति। उदाहरणार्थम्, कूप्याम् स्थितम् जलम् स्व्ल्कुर्मः। यदा मूल्यम् वर्धयति, सर्बवे चिन्तयन्ति यत्, अधुना जलस्य गुणवत्ता वर्धयति। आतः तस्य अभियाकना वर्धयति। तथैव विपर्ल्तम्।अतः GIFFEN पदार्थानाम् अभियाकना वर्धयति यदा तेषाम् मोओल्यम् वर्धयति, अभियाकना ऊन्ल् भवति यदा मूल्यम् ऊन्ल् भवति। एते अधम वस्तूनि सन्ति, एतेषाम् पर्याय पदार्थानि न सन्ति। एतेषाम् अन्वेशणम्, Robert Giffen नाम अर्थशास्त्रज््ज्नः क्ककृतवान्। अतः एतेषाम् नाम, GIFFEN पदार्थानि इति अभवत्। पक्शे कतिकन वस्तूनि अपि सन्ति, एतेषाम् अभियाकना वर्धयति यदा मूल्यम् वर्धयति, परन्तु यदा मूल्यम् ऊन्ल् भवति, तदा अभियाकना षून्यम् भवति। उदाहरणार्थम् व्रीहि(rice)|

एते वस्तूनि VEBLEN पदार्थानि इति आख्याः। उदाहरणार्थम् Rolls Royce कारयानम्। अत्र यदा मूलयम् वर्धयति, अभियाकना अपि वर्धयति। अत्र येषु वस्तुषु अधिकम् मूल्यम् अस्ति, ते समाजे सम्मानम् वर्धयन्ति, प्रतिदृश्ट उपभोगेन। एतेषाम् वस्तूनाम् भावनापूतर्ण उपयोगिता अधिकम् भवति, परन्तु कार्यात्मक उपयोगिता तथा तर्कस्ग्गत उपयोगिता ऊन्ल् भवति।

NAME: 1) Hrishikesh (1640806) 2) Roopesh (1640896)

REFERENCES

https://www.investopedia.com/terms/v/veblen-good.asp

https://www.investopedia.com/terms/g/giffen-good.asp