सदस्यः:Jayanth Ramaswamy/गुरु दुत्त्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वसन्त् कुमर शिवशङ्कर पडुकोन् महोदयः नव जुलै पञ्चविम्शत् एकोनविम्शति तमे वर्षे जातः। सः गुरुदुत् नामे विख्यातः। एषः भारतस्य चलचित्रनिर्मापकः, निर्देशकः, नायकः आसित्। सः 'प्यासा' , 'कागज् के फूल्' , 'साहिब् बिबि और् गुलाम्' , 'चौदवि का चान्दं' च बहवः' चलचित्राणि निर्मितः। अस्य 'प्यास' , 'कागज् के फूम्' च चलचित्रनि 'टैम्स्' पत्रिके विख्यातः। एतत् महोदयः भारतदेशस्य 'आर्सन् वेल्लेस्' इति प्रख्यतः। द्वि सहस्र दशे वर्षे अस्मिन् महदयः सि एन् एन् श्रेष्ट पञ्चविम्शति एष्यिन् नायकोना समुदये विशेषञ्ग। सः संगीत साहित्य निर्देशकः तथा च रचयिता अपि। हिन्दी भाषासु एकसहस्रनवसतम्पञ्चसत् तमे वर्षे व्यापारदेशोन अनेक चित्राणां निर्मितः। प्रथममेव 'प्यासा'। तस्य चलचित्राणि गर्मनि , जपान्, फ़्रन्स् देशे विख्यतः।