सदस्यः:JeenalPJain 1811089/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
My Photo jpj


जीनल् जेन्
जन्म २७- ०६- २०००
जन्मनाम जीनल् जेन्
निवासः बेङ्गलूरु
लिङ्गम् स्त्री
शिक्षणम् वाणिज्य शास्त्रम्
धर्मः जेन्
पितरौ प्रवीन् कुमार्

स्वपरिचयः[सम्पादयतु]

मम नाम जीनल् अस्ति। अहं अष्टादश वर्षियः अस्मि। मम जन्मं सप्तविंशति दिनाङ्के आषाढ मासे २००० वर्षे अभवत्। मम जन्मस्थलं बेङ्गलूरु:। मम कुटुम्बे पञ्च सदस्याः सन्ति। मम पिता, माता, द्बे कनिष्ठा भ्राताः च। मम पितुः नाम प्रविण कुमारः। सः वार्तिकः अस्ति। मम मातृ नाम कल्पना अस्ति। मम माता गृहणी अस्ति। मम पिता वणिज्यशास्रं पठितवती। अस्माकं कुटुम्बकं सुखमयम्।अहं शाखाहारी अस्मि।

विद्याभ्यास:[सम्पादयतु]

मम प्रौढशाला नाम अथेना पब्लिक् शाला। अत्र छात्राणाम  शारीरिक मानसिक - बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिर्शं प्रयतते।सायंकाले तत्र छात्राः क्रीडन्ति। तद मम जीवने दश सुन्दर वर्षः आसीत्। शालां मम द्वितीय ग्रुहम् अभवत्। अहं शाले बहु क्रियाशीला आसीत्। अहं प्रथमा तथा द्विथिय पदविपूर्व क्रैस्ट् ज्युनियर् कालेज् क्रुतवान्। अधुना अहं क्रैस्ट् विश्वविद्यालये अपि पदवि अभ्यासं करोति अस्ति। अहं वणिज्यशास्रं पठामि। अस्माकं विश्वविद्यालयः बेङ्गलूरु नगरस्य प्रसिद्ध विश्वविद्यालय अस्ति। अनुष्ठुं २५,००० छात्रा अस्ति। अस्माकं विश्वविद्यालय सुन्दरं अस्ति। अहं आत्मनं गर्वितः, भाग्यशाली च अनुभवामि यः अस्मिन् अत्युत्तमे विश्वविद्यालये पठामि। अहं सकल कार्ये भागं स्वीक्रुताम् आसीत्।अहं एका आदर्श छात्रा अस्मि। मम प्रिय विषयः गणितः संस्कृतं च। अस्माकं विश्वविद्यालयस्य संस्कृत महोदयस्य नाम एस् नागलक्ष्मी। अयं महोदया बहु शान्तिप्रिया अस्ति।

दिनचर्याः[सम्पादयतु]

अहं प्रतिदिनं षड्वादने उत्तिष्टामि। तत अहं दन्तधावनम्, स्नानं कृत्वा क्षिरं पिबामि अल्पहारं च स्वीकरोमि। सप्तवादनतः अष्टवादनपर्यन्तं योगासनं करोमि। तत्पश्चात् नववादने विश्वविद्यालयं गच्छामि। तत्र विविधान् विषयान् पठानि। तत्पश्चात् एकवादने भोजनं करोमि। पुन: कक्षां गत्वा पाठानि पठामि। सायं अहं गृहं आगच्छामि। गृहं गत्वा एका घंटा शयनं करोमि। तत्पश्चात् अहं पुस्तकं पठामि तथा क्रीडायां खेलामि। अष्टवादने रात्रि भोजनं करोमि। तत्पश्चात् दूरदर्शनं पश्यामि।

हव्यासानि[सम्पादयतु]

मम प्रिय उत्सव: दीपावालिः अस्ति। इदं भारतवर्षस्य एकः महान् उत्सवः अस्त्ति। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । अस्मिन् दिने मम गृहम् स्वच्छानि कुर्वन्ति अतः रात्रौ लक्ष्मी-गणेशस्य च पूजनं करोति। मिष्ठान्नानि च खादन्ति। दीपावलिः पावनतायाः, उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य, भेदभावस्य च अन्धकारं नाश्याम। अयं अस्य पर्वस्य संदेशः अस्ति।

मम कुटुम्बस्य मूलं राजस्थान प्रदेशात् अस्ति। जयपुरं राजस्थान प्रदेशस्य राजधानी अस्ति। इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरस्य आभूषणानि, वान-व्यापार इत्यादीनि प्रसिद्धानि सन्ति। जंतर-मंतर, नाहरगढ़, जयगढ़, जलमहल, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। मम बाल्यं बहु शान्तिपूर्ण तथा मनोरञ्जनपूर्णं अभवत्। मम प्रिय सखी नाम हाशि। मम रुचिः क्रीडा, पठनं, गायनं, नृत्य, खादनं, लेखनं इत्यादिनाम् अस्ति। पुराणेषु मम अधिक रुचि: अस्ति। तेषु महाभारतं अति प्रियं, अपि तु तस्मिन् ग्रन्थे मम विशेषण अभिरुचिः अस्ति। एतस्मिन् ग्रन्थे श्री कृष्णः अर्जुनः च मम अभिष्ट पात्राः अस्ति। अहं वित्तशास्रे एम् बी ए कर्तुम् इच्छामि।

मम प्रिय प्रवासि स्ठलं मुम्बई नगरम्। इदं भारतस्‍य महाराष्ट्रप्रान्‍तस्‍य राजधानी अस्ति। भारतस्य पश्चिमे समुद्रतटे एतद् नगरं स्थितम्। मुम्बई नगरं हिन्दीभाषायां-चलचित्रस्यापि केन्द्रं। भारतीय आरक्षितः अधिकोषः, मुम्बई शेर बाजार, राष्ट्रीय शेर बाजार इत्यदिनां महत्वपूर्णाः संस्थाः अत्र सन्ति। इदं एकं सुन्दरस्य नगरं अस्ति।

ए पि जे अब्दुल् कलाम: मम प्रेरणाया पात्रः अस्ति। सः देशस्य एकः योग्यः पुत्रः अस्ति। कलामः एकः प्रसिद्धः वैज्ञानिकः आसीत्। सः भारतस्य राष्ट्रपति अपि अभवत्। आजीवानं राष्ट्रसेवानिमित्तं स्वजीवनं समर्पयन् अस्माकं आदर्शमहापुरुषः भवति। अहमपि तद् मार्गं गच्छामि इति इच्छन्ति।