सदस्यः:Jyothirganga.k/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चत्वारः कुमराः हिन्दु पोव्रणिक ज्रन्थानुसारः सन्यासिनः बालरुपेण प्रपन्च पर्यटनम् कुर्वन्तः सन्ति इति। ते सनकः, सनातनः, सनन्दनः, सन्त्कुमारः च। ते ब्रह्मणः मानसपुत्राः इति। ते आजीव ब्रह्मचर्यव्रतम् स्वीक्रुतवन्तः। ते लौकिकात् अनासक्तः केवलम् अध्यापनार्थम् प्रपन्चपर्यटनम् क्रुतकन्तः। ते बाल्यावस्थाम् मध्ये एव वेदाधयनम् क्रुतवन्तः। भागवत पुराणे द्वादश महाजानाम्, भक्तानाम् मध्ये कुमाराणाम् उल्लेखः आगछति। बाल्यावस्थे एव कुमाराः आत्मसाक्षात्कारम् प्राप्तवन्तः। ते महाविष्नुम् भक्त्या सेवयित्वा विष्नोः अवताराः इत्येव जनजनितः। हिन्दुपुराणाम् मध्ये तेन समीचीन पात्रम् अस्ति। विष्नुभक्तानाम् तथा शिवभक्तानाम् मध्ये विशेषतः कुमाराः महत्वपूर्ण पात्रम् क्रुतवन्तः।

नामानि: चत्वारः कुमारानाम् चतुरसन अथवा चतुःसन (नामः सनतः प्रारम्भः भवति इति) अथवा सनकादि (सनक इत्यादयः) इति वदन्ति। नामानाम् अर्थह एवम् अस्ति। सनकः इत्युक्ते प्राचीनः, सनातनः इत्युक्ते शाश्वतः, सनन्दनः इत्युक्ते सर्वदा सन्तुश्टः, सन्त्कुमारह इत्युक्ते सर्वदा यौवनभरितः इति। अन्यत्र सनातनम् सन्त्सुजातः इत्यपि वदन्ति। अपि रिभु नाम्ना पन्चमः कुमारः अस्ति इत्यपि वादम् अस्ति।अन्य केचन कुमाराणाम् सन्ख्या षड्, सनः, रिभुः, सन्त्सुजातः सहित, इत्यपि वदन्ति। महाभारते कुमाराणाम् सन्ख्या सप्त इति उक्तम्। ते अनिरुद्दः, सनः, सनत्सुजातः, सनकः, सनन्दनः, सन्त्कुमारः, कपिलः, सनातनः च। एतयोहो सप्त रुषयोहो पथनम्, उपदेशम् विना ज्नानः स्वयम् आगतम्। एते निव्रित्ति धर्म निमित्तमेव जेएवितः इति।

सनत्त्कुमारः इत्य्क्ते सर्वदा यौवनभरितः इति अर्थः। सह सनत्कुमर सम्हिता इति ग्रन्थम् रचितवान्।तद् शिवपुरनस्य एव भागः इति मन्यन्ते। तन्मध्ये ५९ अध्ययः सन्ति। तद् ग्रन्थम् पास्चरत्र इति वैष्नव ग्रन्थस्य मध्ये अपि स्वीक्रुतवन्तः। छन्दोग्य उपनिषदः सप्तम अध्याये सनत्कुमरः नारदस्य क्रुते भुमिविद्या उपदेषम् क्रुतवान् इति उल्लेखः अस्ति। महाभारते अपि सनत्कुमारः महान् ऋषिहि इति उल्लेखः अस्ति। सम्शय परिहर्त्रुः योगिः च इति तम् मन्यन्ते। सः हरिद्वारस्य समीपे कनखल तीर्थे उग्रतपम् क्रुत्वा विशिष्ट् सिद्धिम् प्राप्तवान् इति उल्लेखः अस्ति।