सदस्यः:KUDUMU SARATH CHANDRA

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                     लूयिस् द्यूमोन्ट्


'परिचयः'

लूयिस् द्यूमोन्ट् फ्रान्सदेश महान् न्रूशास्त्र तथा समाजशास्त्र पङ्डितः च आसित् । तस्य जन्म तेस्सलोनिकि प्रान्ते जर्मनि देषे १९११ तमे अभवत् । अस्य पिता एक अभियंत्रि आसीत् । सः फ्रान्सदेशां शिक्षां प्राप्तवान । सः बाल्यकालादेव बुद्धिमान च आसीत् समाजशास्त्रं तथा न्रूशास्त्ररंगेन सः बहुमूख्य पात्रः पोषितवान । आक्सफो्र्ड] विश्वविद्यालयेन सः प्रमुखाचार्य कार्यं करितवान । द्यूमो पस्चिमसमाजशास्त्रमपि निषितपठनं करोति ।

                                                                                                    Louis Dumont                         
लूयिस् द्यूमोन्ट्
जननम् १९११
तेस्सलोनिकि
मरणम् १९ नावाम्बेर् १९९८, पेरिस्
देशीयता फ़्रेन्च्
कार्यक्षेत्राणि अन्थ्रोपोलोजि
संस्थाः ऑक्सफोर्ड विश्वविद्यालय


'समाजशास्त्रं प्रति दत्तांश'

प्रपङ्चयुद्धनान्तरं लूयिस् द्यूमोन्ट् जर्मन भाषा| रचनं प्रारंभितवान । भारतियसंस्क्रूति प्रति विज्ञनत्र्ष्नार्थं सः भारतदेशः आगच्छितुं हिन्दी तथा तमिळभाषेन परिषोधनं अभयासितवान द्यूमोस्य प्रसिद्ध रचनः ' होमो हयिरार्किकस् ' आदी इति । इदं पुस्तकःसमाजविश्लेषनार्थं बहुमुख्यं आसित ।सः तस्य पूर्नजीवनं भारतदेशसमाजः तथा पश्चिमदेशआचारः पठितुं अन्कितवान् ।इदं प्रकारे सः भारतदेशसंस्क्रूति तथा संप्रदायेन विश्लेषनं करितवानसः संस्क्रुतभाषामपि निशितरूपोन विश्लेषनं करितवान् । सः हिन्दूधर्मस्य वर्णाश्रयिव्यवस्थ प्रति परिषोधनार्थं सः द्वि वर्षकाले तमिलनाडस्य 'प्रमलौ कल्लर' कुलस्य निषितविश्लेषनं करितवान ।

दक्षिन भारतदेश आचार: प्रति द्यूमो क्लुप्तपरिषोधन करितवान । सः वेदिकहिन्दूधर्मः तथा प्राचीनभारतदेश संभन्धित आनेक सूत्राणि रचयामास । सः समाजशास्त्रे एक नूतन तात्पर्यंरूपं ददति । यदा सः संचरस्तुवषीयः तदा सः होमोहैरार्किकस्अलिखत् । समाजशास्त्र शास्तियत्वं प्रकल्पनम् द्यूमो एव । द्यूमो १९५५ तव वर्षे भारतदेशः जातः इति, १९५७ तमे 'वन् सोस - कास्ट डि इन्डे दु सूड : ओर्गनैजेषन् सोष्यले एट् रिलीज्यिन् डेस् प्रमलै कल्लर ' इति ग्रंथः लिखितवान् इति ज्ञायते । एषः स्वस्य ३० तमे वयसि एव एतं लातरस्कि ग्रंतं रचितवान् आसित् । एतस्मात् एव वयम् उहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्रूशि आसीत् इति । होमो हीएरर्चुस् तदा जेर्मन् इदियालोजि लूयिस् प्रसिद् पुस्ताक था ।

'मया नूतनाय किमपि न अच्यते, पूर्वजैः उक्तम् एव स्फुततया निरूप्यते इति स्वग्रन्थे आसित् एषः । समाजशास्त्र कर्तार: बहव: एतस्य सिद्धान्तम् एव अनुसरन्ति । द्यूमो प्रकृतिः मानवसहचरीरूपेण वणिता । कुशाग्रबुद्धिरयं विधिशास्त्रस्योच्चशिक्षा प्राप्तुं विदेशं गतः । भारतीयतां भारतीयगौरवं च जनमानसे प्रतिबोधयितुं तेन संस्कृतज्ञानस्य महत्त्वं ख्यापित हिन्दीभाषायाः प्रयोगश्च प्रसारितः ।द्यूमोस्य स्वर्गस्थं १९९८ तमे नवंबर मासस्य १९ तारिकायाम अभवत्। किंतू सः तस्य पुस्तकाणिकारनेन हि गत्योपि जिवतः एव अस्ति

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:KUDUMU_SARATH_CHANDRA&oldid=459396" इत्यस्माद् प्रतिप्राप्तम्