सदस्यः:Kaavyasri/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अयं योजकः क्रैस्तविश्वविद्यालयस्य विकिप्रकल्पस्य सदस्यः ।
छन्दोविचारः

३. उपेन्द्रवज्रा-

अत्रपि प्रतिपदम् एकादशाक्षरणि भवन्तिl

लक्षणम् :

उपेन्द्रवज्रा जतजास्ततो गौl 

( जगणः तगणः जगणः गुरु गुरु)

( U-U,  --U,   U -U, - - )


४. वसन्ततिलका- वृत्तेस्मिन् प्रतिपादं चतुर्दशाक्षरणिभवन्तिl लक्षणम्- उक्त्ता वसन्ततिलका तभजा जगौ ग:l (तगण: भगण: जग्ण: जग्ण: गुरु गुरु) (- - U, - U U, U - U, U - U, - - )

अत्र अष्टाभि: षड्भि: च यतिर्भवतिl यतिर्नाम विरम:l

५. मालिनी: ननमयययुतेयं मालिनी भॊगिलोकैः इति तल्लक्षणम्l

   न     न       म        य         य

( U U U, U U U, - - -, U - -, U - -) अत्र एकस्मिन् पादे पञ्चदशाक्षराणि भवन्तिl अष्टामाक्षरात् पञ्चदशाक्षराच्च यतिःl

६. मन्दाक्रान्ता वृत्त्तम्

 लक्षणम्-
  मन्दाक्रान्ता जलधिषडगैम्र्भ्रौ नतौ ताद्गुरू चेत्l
अस्मिन् वृत्ते प्रतिपादं सप्त्दशक्षराणि भवन्तिl
चतुर्भि: षड्भि: सप्तदशाक्षरणि भवन्ति l
चतुर्भि: षड्भि:सप्तभिश्च् अक्ष्ररै: यतिर्भवतिl

प्रतिपादमपि मगण भगण नगण तगण तगण गुरु गुरु भवन्तिl

(- - -, - U U, U U U, - - U, - - U, - - )


७. शार्दूविक्रीडितम् :

   अस्मिन् वृत्ते प्रत्येकस्मिन्नपि पादे नवद्शाक्षराणि भवन्तिl

लक्षणम्- सूर्याशवैर्मसजस्तता: सगुरव: शार्द्लविक्रीडितम्l ( मगण सगण जगण सगण तगण तगण गुरू ) (- - -, U U -, U - U, U U -, - - U, - - U, - )

सूर्यै:= द्वादशभि:, अश्वै: = सप्तभिश्च्, अक्षरै: यतिर्भवतिl

८. स्रग्धरा प्रतिपादं एकविंशति अक्षराणि भवन्तिl लक्षणम्-

म्रन्भैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तीतेयम्l
 ( म     र        भ          न     य      य      य)

(- - -, - U -, - U U, U U U, U - -, U - -, U - - ) सत्पभिः, सत्पभिः, सत्पभिश्च अक्षरैः यतिर्भवतिl