सदस्यः:Kajol S Kumar/आपणतन्त्रम् 119

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आपणतन्त्रं व्यापारक्ष्च[सम्पादयतु]

भारतस्य अर्थव्यवस्था सुचारुतया प्रचलति व्यापारस्य अनेकानि कारणानि सन्ति। तेषु कारणेषु आपण तन्त्र द्वारा व्यापारो जायते अनेक वस्तूनां उत्पादनं भवति तथा अन्यदेशे तेषां वस्तुषु तेषां वस्तुनां व्ययः, भवति। सरलष्रमविभाजनम्