सदस्यः:Kalpitha1840582

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
a picture of myself
जन्म कल्पिता साइनथनः
०७/०३/२०००
बेङलुरु
देशः  भारतम्
विद्या उद्योगः च
विद्यालयः दि ओक्स्फ़्ओर्द् आङ्ला शाला
महाविद्यालयः क्रिस्त् विष्वविद्यलयम्
रुचयः, इष्टत्मानि, विश्वासः
रुचयः कर्नतिक् वादके,इतिहासम्

परिचयः[सम्पादयतु]

कल्पिता साइनाथनः मम नाम अस्ति ।अहम् अष्टादशा वर्षाः अस्मि । अहम् बेङलुरु नगरे वसमि । मम जन्मदिनम् मार्च् मासस्य सप्त दिने अस्ति । मम मातायाः नाम लता अस्ति | पितुः नाम साइनाथानः अस्ति ।अहम् मम मातापितरोयोः कनिष्टा पुत्रि अस्मि | मया एक एव सहोदरः अस्ति | तस्य नाम सुहासः अस्ति |सः अक्सेन्तुर् तान्त्रक्षेरे उद्योगम् करोति । मम माता ग्रुहीणि अस्ति |पिता व्यवहाराग्न्यहः अस्ति ।मम मत्रुभाषा तमिल् अस्ति ।

शिक्षनम्[सम्पादयतु]

अहम् दि आक्स्फ़ओर्द् आङ्ला शाले ऐ सि एस् ई विभागे प्रथमकक्षादारभ्यः दशमकक्षाधीताः। अहम् मम एकादशकक्षा द्वाद्शकक्षा च भगवान् महावीर् जैन् कोल्लेजे अपठम् । तत्र अहम् विग्न्यानम् भागे अपठम् । अधुना अहम् क्रैस्ट विश्वविद्यल्ये पठामि । अहम् मम पूर्व विद्याभ्यासम् बेङगालुरु नगरे एव अकुर्मः । मम अथि प्रिय विषयौ जीवशास्त्रम् रसयनशास्त्रम् च स्तः । मम प्रिय शिक्षिका सिमा अध्यपिका अस्ति । सा अस्माकम् जीवशास्त्रम् पठितवती ।

हव्यासाः[सम्पादयतु]

मया बहूनि हव्यासाः सन्ति । अहम् कर्नतिक् वादके डा सुचेथनः राङस्वामिना आधिता । अहम् गातुम् तथा वीना वादतम् अपि जातिषे । अहम् बहूनी पुस्त्कानी अपि पठामि । मह्यम् विग्न्यनाम् कल्पनम् , पुरानतकथा,अपराध कल्पनम् च अथि प्रियम् । मम प्रिय लेखकौ देन् ब्रोवनः अगथा च्रिस्ति च स्तः । देन् ब्रोवनः विग्न्यान कल्पनम् विषये लिखयति । तस्य रचितनि सर्वनि पुस्त्कानि मह्यम् सद्रुश । भारतिय लेखके मह्यम् अमीश ट्रिपाथि देव्दत पत्नायकः च अति प्रियम् । देवदत पत्नयकः अस्माकम् देशस्य सम्स्क्रुति सम्स्करम् च विषये लिखति ।

अहम् इतिहासम् अपि प्रियम् करोमि । इतिहासे मह्यम् मुघल्चोलसाम्रज्यौ इष्टम् । अहम् राजनिति विषये अपि व्रुद्धि द्रुष्यमि । मह्यम् अस्माकम् देषशस्य् प्रधन्मन्त्री नरेन्द्र मोदी इष्टम् । अहम् एतत् विषयम् मम् पितुः सह आलोचनम् करिष्यमि । अहम् चलनचित्रम् द्रिष्टम् इच्चामि । अहम् भिनननि भाषनि चलनचित्रम् पश्यमि । ते आङ्लभाष, तमिल् , मल्यलम् हिन्दि च।

मम प्रिय मित्रे अक्षाया मैथ्रेयी च । अहम् ते बहूनि वर्षणि जनमि । ते मम समीपे समान विद्यालये एव अपाठताम् । वयम् सर्वे भिन्नाः स्मः परम् वयम् सर्वदा सन्त्वरा।वयम् सर्वे बहू उपब्भोगम् अकेर्मः।


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Kalpitha1840582&oldid=441675" इत्यस्माद् प्रतिप्राप्तम्