सदस्यः:Karthikeyan481/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
B M srikantiah

श्रीमान् 'बि.एम्श्री.कण्ठय्यमहोदयः' 'श्री' इति नाम्नैव सुप्रसिद्दः। सः क्रिस्ताब्दस्य १८८४ तमवर्षस्य जनवरीमासस्य तृतीये दिवसे जन्म लेमे। श्रीमति भागीरथम्म-मैलारय्यदम्पत्य्योः सुपुत्र एवः। मण्ड्यमण्डामलस्य नागमङ्गलोपमण्डलस्य बेल्लुरु अस्य पूर्वजानाम् वासस्थानम्। अस्य पिता मैलारय्यमहोदयः न्यायवादी आसीत्। 'श्रि'महोदयस्य बाल्यं सश्रिरङ्गपत्तने व्यतीतम्। प्रौढशालाशिक्षणानन्तरं मैसूरुमहाराजकालेज् मध्ये FA शिक्षणं समाप्य, बेङ्गलूरु सेन्द्रलकालेजतः BA पदवीमलभत। सद्रास् नगरे LLB, LLM च पद्व्योउ च प्राप्य मैसूरुनगरं प्रतिनिवृतः। यदा सः मद्रास्नगरे आसीत् तदा साहित्यस्य प्रौढं चिन्तनम् अकोरत्। कन्नडभाषाया अभ्युदयमेव सदा चिन्तयति स्म। 'आङ्गलभाषायां स्ठितार्थसम्पत् कन्नदं प्रति कथमागच्छति? कन्नडसाहित्यस्य कृषेः रीतिः का? आङ्ग्लभाषासम्पर्केण संवर्धनं कथम्? इत्येव सः सर्वदा अचिन्तयत्। 'श्रि'प्रथमं शैतशास्त्रम् अधीतवान्, अध्ययनं तु आङ्गलभाषायाम्। तथापि तस्य कन्नडभाषाप्रेम न कुण्ठितम् अभवत्। एषः न केवलं कन्नडभाषासेवायां निरत आसीत्, तस्याः पोषणे वर्धने च अविरतं परिश्रमं कृतवान्।आङ्ग्लसाहित्ये विद्यमानेन तद्वैदुष्येन आङ्ग्लयणिता एव चकिता अभवन्। प्रो. मेकेन्टिष् इति आङ्ग्लभाषासूरिः एवम् उद्रिरति- 'श्रि तस्य गतजन्मनि आक्स्फर्ड् विश्वविद्यालयस्य आङ्ग्लभाषाप्राध्यापक एव स्यात्'-इति। एवमासीत् तज्ज्ञानं तलस्पर्शि।

References:https://drive.google.com/file/d/0B5WLdFVMntmtXzRvVlFlSV8tdlk/view