सदस्यः:Karun Bharadwaj1840279/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कर्णाटक संस्कृतिः[सम्पादयतु]

संस्कृति शब्दस्य अर्थः सम्यक् कृतिः। या कृतिः व्यक्तिं संस्करोति सा संस्कृतिः। संस्कृतिः एव समाजस्य अमूल्यः निधिः अस्ति। कर्णाटकसंस्कृतेः का विशेषता? इयं प्राचीनतमा संस्कृतिः इति न अस्याः विशेषता किन्तु समन्वय-भावना अस्याः विशेषता अस्ति। इयं संस्कृतिः देवपरायणा अस्ति। अन्या च विशेषता इयमस्ति, अयमेव उपदेशः ‘कन्नडवे स्त्य कन्नडवे नित्या'।अस्यां संस्कृत्यां ललितकलानां विकासः वर्तते। अस्याः संस्कृतेः प्रायः सर्वेषु क्षेत्रेषु स्वामित्वं अस्ति। अत्रत्यानां यक्षगान,डोलु कुणित,वीरगासे,बीसु कम्साले, सुग्गि कुणित,सोमन कुणित,भूत आरधने,हगलु वेषगाररु,नागमण्डल, तोगलु गोंबेयात,गोरवर कुणित, कृष्ण पारिजात इत्यादिषु कलाक्षेत्रेषु प्रसिद्धः| सुविख्यातम् साहित्य, संगीते, मूर्तिकलायाः, चित्रकलायामपि इयं संस्कृतिः अग्रेसरा:। ‘लोककल्याणम्’ एतत् अन्यं वैशिष्ट्यं कर्णाटकस्य संस्कृतेः। सर्वे सुखिनः सन्तु, इत्यस्मिन् वाक्ये कर्णाटक संस्कृत्याः विश्वासः।' सर्वधर्मसहिष्णुता' इति अन्या विशेषता अस्याः संस्कृतेः। विशाले कर्णाटकराज्ये विविध धर्माणां, जातिनां जनाः सुखेनैव वसन्ति। 'वसुधैव कुटुम्बकम्' इति अस्याः बोधवाक्यम्। कर्नाटकराज्ये विविधजातिमतपथानुसारिभिः संवृत्तः|वेषभूषासु आचारविचारव्याहारव्यवहारादिषु वैविध्यम् दृश्यते| कर्नाटक संस्कृति: बहु प्राचीन तमा अस्ति| अस्मिन् राज्ये कोदवा:,कोंकणीः, तुलवः तथा विविधाः आदिमजात्यस्य गृह:|

कर्णाटकस्य विविधाः भक्ष्याः[सम्पादयतु]

व्रीहि: तथा रागि मुद्दे कर्नाटक राज्यस्य पसिद्ध: खाध्य: अस्ति| जोलद रोटी उत्तर कर्नाटकस्य प्रमुख आहार:| मैसूरु नगरस्य मसाल दोसा, मैसुर् पाक् तथा मद्दुरु वदा अत्यन्त रुचिकर: अस्ति| दावनगेरे नगरस्य घृतहेतु (बेन्ने) दोसा प्रसिद्ध:| धारवाड् पेडा अत्यन्त स्वाधिष्त:|

तीर्थक्षेत्रानि[सम्पादयतु]

कर्नाटकराज्यम् पुन्यक्षेत्राणाम् तीर्थक्षेत्राणाम् ऐतिहासिक स्थालानाम् सङमभूमि:| ऐतिहासिक क्षेत्रेषु हम्पि, गोल् गुम्बज्, हलेबीडु,बादमि, ऐहोले, पत्तडकल्लु, श्रीरङपत्तन:,बेलूरु,कर्काल:, मेलुकोते प्रसिद्धा: क्षेत्र:

सङीत क्षेत्र:[सम्पादयतु]

भारतीय शास्त्रीय संगीतेभ्य: कर्नाटकः अपरा: योगगदानम् सन्ति| कर्नाटनक शास्त्रीय सङीत: अत्यन्त प्रावचीन: तथा प्रसिद्धा: अस्ति| कर्नाटकस्य स्ङीत: 'सोपानम्' इति कथयते| गङुबाहि हङल्, मल्लिकर्जुन मन्सुर्, भिमशेन् जोशि:, बसवराज रजगुरु, सवै गन्धर्व: प्रसिद्ध:कर्नाटकस्य सङीतगार: सन्ति|

नृत्य क्षेत्र:[सम्पादयतु]

कुनित कर्नाटक रज्यस्य पारम्परिक नृत्यशैल: कुनितस्य विविध शैल्यः सन्ति एते डोल्लु कुनित,पूजा कुनित, येल्लमा कुनित, सुग्गी किनित, गोरव कुनित तथा कम्साले| शास्त्रीय नृत्य: भरतनात्यम्| पुरीलोके क्रूष्ण पारिजात:, भूत आरधने तथा नगमन्डल: | यक्षगानः अतयन्त प्रसिद्द नृत्य कला:|

उत्सवाः तथा कल्याण:[सम्पादयतु]

कर्नाटकराज्ये विविधजातिमतपथानुसारिभिः उत्सवाः आचरन्ति| श्री वित्तप्प उत्सवा:, श्री सिद्धलिङप्प उत्सवाः, श्री येल्लम्म देवी उत्सवाः, श्री बनशन्करी देवी उत्सवाः प्रसिधा:|