सदस्यः:Kaushalskaloo

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यॆनाक्षरसमान्मायमधिगम्यमहेश्वरात्।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नम:॥
ऋग्वेद: - संस्कृतभाषाया: प्रतीकम् ।

नमो नम: सर्वेभ्य: संस्कृतप्रियेभ्य:। अहं कौशल:। संस्कृतभाषा बाल्यातेव मह्यं अतीव रोचते। सुभाषितानि श्लोकानि च संस्कृतभाषाया: ख्याति:। तदर्थं येन केन प्रकारेण नवागतानां पृष्ठाणां प्रारम्भ: यदि शक्य: तर्हि सुभाषितै: करोमि। अधुना केचन जना: संस्कृतभाषाया: उपयोगिता विस्मृता:। पाश्चात्त्यसंस्कृत्या: जना: अस्माकं राष्ट्रीयता एव विस्मृता:। मराठी मम मातृभाषा। सा अपि मह्यं रोचते। सम्प्रति संस्कृतभाषाया: महत्त्वं स्पष्टीकर्तुं वयं सिद्धा: भवेम। शक्य: अस्ति तर्हि नवीना: पृष्ठा: ददिष्यामि। शुभं भवतु सर्वॆभ्य: ! Kaushalskaloo (चर्चा) ०८:४६, २० एप्रिल् २०१२ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Kaushalskaloo&oldid=190293" इत्यस्माद् प्रतिप्राप्तम्