सदस्यः:Kothari aarti/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                   वार्तासमुहेश:
Business complex

आन्वीक्षिकी त्रयी वातो दण्डनीति च पार्थिवः । तदिघैरतक्तियोपेतैश्चिन्तयेद विनयान्वितः ॥

                          --कामन्द्क नीतिसार

वार्तासमूदो हि सर्वाः समृद्रयो राचाम् । तस्य खलु स्ंसारे सुखम् , यस्य कृषिः घेनवः शाकवाटयः सद्मन्युदपानं च ।

                         --सामदेव-नीतिसुत्राणि

कुसीदकृषिवाणिज्यं गेरक्षा वार्तयोज्यते । सुम्पन्नो वार्तया साधुर्न वृतेमयमृच्घति ॥

                       -- क्षुक्रनीति

पाक्षुपाल्यं कृषिः यण्यं वार्ता वार्ता तु जीवनम् । सम्पन्नो वार्तया साग्घुर्न वृत्तेर्मयमृच्घति ॥

                       -- कामन्दक - नीतिसार

हिरण्यवरत्रघान्यादि वाहनादि तयैव च । तयान्ये द्रव्यनिचयाः प्रचातः सम्मवन्ति हि । वार्ता प्रजा साधयति वार्ता वै लोकसंक्षया । प्रजायां व्यसनस्यायां न किन्चिदतपि सिघ्यति ॥


राज्य: तन्त्रपोषणे नियोगिनामुत्सव:, महांष्रव कोशक्षय:। नित्यं हिरण्यव्ययेन ,मेरुरपि हि क्षीयते। तत्र सदैव दुर्भिक्षं यत्र राजा विसाधयति । समुद्रस्य पिपासायां कुतो हि जगति जलानि ?

प्रजानां स्वयंजीवधनमदर्शयतो रज्य: महती हानि:, मनस्ताप: क्षुत्पिपासाप्रतीकारात् पापं च। शुल्कव्रधि: बलात्पण्यग्रहणं च देशान्तरभाण्नमप्रवेशे हेतु:।

तुलामानयोरव्यस्था व्यवहारं दूपयति। वणिक्क्रतोर्घ: स्थितान् आगन्तुकांस्रच पीडयति। देशकालभाण्डापेक्षया वा सर्वार्षो भवेत्।

पण्यतुलामानविशुदॉ राजा स्वयं जाग्रयात्। न वणिग्भ्य: सन्ति परे पश्यतोहरा:। स्पर्द्वया व्रधं मूल्यं भाण्डेषु राज:, यथोचितं मूल्यं विक्रेतु:।

अल्पद्रव्येण महामाण्डं ग्रहत: मूल्यावीनासशेन तद्राण्डं राज:। अन्यायोपेक्षया सर्वे विनश्यन्ति। अन्यायव्रधितो वार्दुपिका: तनत्रं कोशं देशं च नाशयन्ति।

वैश्यस्तु क्रतसंस्कार: क्रत्वा दारपरिग्रहम्। वार्तायां नित्ययुक्त: स्यात्पशूनां चैव रक्षणे।

वैश्यस्य अध्ययनं यजनं दानं क्रषिपाशुपाल्ये वणिज्या च। क्रुषिपाशुपाल्ये वाणिज्या च वार्ता, धान्यपशुहिरण्यकुप्यविष्त्रिप्रदानादॉपकारिकी। तया स्वपक्षं च परपक्षं वशीकरोति कोशदण्डाभ्याम्।

https://en.wikipedia.org/wiki/Business https://www.thebalance.com/establishment-398251

Presented by Aarti Kothari --1610183 and Lohith.D.R -- 1610281