सदस्यः:Lavika1831393/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतवर्णमाला[सम्पादयतु]

Lavika1831393
— Wikipedian  —
सञ्चिका:Panini
जन्म Panini
4th Century BC
Pushkalavati
देशः  India
विद्या उद्योगः च
जीविका Grammarian
रुचयः, इष्टत्मानि, विश्वासः
धर्मः Hinduism
Interests

Sanskrit morphology, syntax and semantics

विश्वस्मिन् विध्यमानासु सहस्राधिकभाषासु एव सर्वप्राचीना । संपद्भरिता , नित्योपयुक्ता , भारतियाभाषाणं सर्वासां मातृभाषावत् सुशोभते । तथा अधिकवैञानिकी च । अतः एवेयं अमरवाणि , देववाणि , सुरभारति , गीर्वाणवाणी इत्यादिभिः नानानामभिः संसूच्यते । 'भाषासु मुख्या मधुरा दिव्या गीर्वाणभारति' इति प्राञोक्तिः वरिवर्ति ।

भाष्यते इति भाषा । मानावा: सर्वप्राणिषु श्रेष्टाः इति सर्वेः विदितमेव । भाषा एव तत्र कारणम् । मानवः स्वीयमभिप्रायम् अन्येभ्य्ः स्पष्टतया प्रापयति । भावाभिव्यक्तौ भाषायाः सामर्थ्थं वर्तते । अतः भावाभिव्यञ्जनायाः मूलम् इयं भाषा शब्दात्मिका । अत एवोक्तम् 'वाण्येका समलङ्करोति पुरुषम्' इति । 'देववाणि' इत्यत्र देवशब्दः निर्दिष्टतायाः गौरवार्हतायाः प्राचीनतायाः सकलगुणपरिपूर्णतायाश्च् व्यञ्जको भवति । अत्र पाणिनिना व्याकरणशास्त्रेण्स् कृतः परिष्कारः निदानम् । अत एवं संस्कृतभाषायां नित्यनूतनता निरन्तरतया व्यवहार्यता च दृश्यते ।

भाषा सर्वदा वाक्यात्मकं भवति । पूर्णार्थबोधकपदसमूहः वाक्यम् इति उच्यते । पदं अर्थवाचकवर्णसमूहः । मुखे विभिन्नस्थानैः उच्चरितध्वनिः एव वर्णः इति । वर्णस्य अपरं नाम 'अक्षरम्' । सुबन्तं तिङन्ताः इति । अधिकन्तु व्याकरण भागे द्रष्टव्यम् । योग्यताकाङ्क्षासत्तिसंयुक्तः पदसमुच्चयः वाक्यमित्युच्यते । उदाः - रामः फ़लं खादति ।

वर्णविचारमाश्रित्य वेदकालादेवप्रातिशाख्यग्रन्थेषु शिक्षाशास्त्रग्रन्थेषु निरुक्ते च बहवो विचाराः प्रतिपादिताः सन्ति । एतादृशी अत्यन्तप्राचीनतमा , श्रेष्टतमा भाषा येन अधीयते तम् एव स्तुवन्ति 'वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते ' इति ।