सदस्यः:Laxman1415176/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                           पञ्चतन्त्रम्         

कथा १३:भस्ति कस्मिंश्र्विदधिष्ठाने कोपि न्राह्मणः । तस्य च प्रियातिप्रानणप्रिया । सापि क्रुटुस्बेन सह प्रतिदिनं कलहं कुर्वाणा न क्षणमपि विश्राम्यति । सोपि न्राह्मणः कमहमसहमानो भार्यावाल्ल्भ्यात्स्वकृदुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टदिशान्तरं गतः । अथ महाटवीमध्ये ब्राह्मण्याभिहितम् । आर्यपुत्र तूपा मां बाधते । तदुदकं कुतोप्यानय । अथासौ तदूचनानन्तरं यावदुदकं गृहीत्वागच्छति तावत्तां मृतामपश्यत् । अतिवल्लभतया विषागद्ं कुवन्याग्दिलपति तावत्तां मृतामपष्यहत् । अतिवल्लभतया विषाद्ं कुवन्याग्दिलपति तावदाकाशे वाचं श्र्ट्णोति । यदि भो त्राह्मणेन शुचीभूय तिमृभिर्वाचाभिः स्वगीवितार्ध दत्तम् । वाक्यसममेव गीविता सा त्राह्मणी । अथ तौ जलं पीत्वा वनफलानिभक्षयित्वा गन्तुमारख्घौ । ततह् कमेण कस्यचित्रगरस्य प्रवेशे पुष्षवाटिकां प्रविश्य त्राह्मणौ भार्यामभिहितवान् । भद्रे यावदहं भोजनं गृहीत्वा समागच्छामि तावस्वयात्र स्थातव्यम् । इत्यभिधाय न्राह्मणौ नगंरध्ये जगाम । अथ तस्यां पुष्पवाटिकायां पग्डररघटं खेलयमानो दिव्यगीरा गीतमुद्रिरहति । तश्र्व शुत्वा कुसुमेषुणाभिहतया तया तत्सकाशं गत्वाभिहितम् । भद्र यैगि मां न का मयसे तन्मदीया त्रीहत्या तव । पड्गुरन्नवीत्-किं व्याधिग्रस्थेन मया करिष्यसि । सान्नवीत् किमनेनौत्तेन । अवश्यं त्वया सह मया संगमः करिष्यसि । सान्नवीत् किमनेनोत्तेन । अवसश्यं त्वया सह मया संगमः कर्तव्यः । तच्छुत्वा तथा कृतवान् । सुरतानन्तरं सात्रवीत्-इतः प्रभृति यावज्जीवं मयात्मा भवते दत्तः । इति भवानप्यावाभ्यां सहागच्छतु । सोत्रवीत्-एवमस्तु । अथ ब्राह्मनणो भोजनं गृहीत्वा समागत्य तया स ह भो त्तुमारधः । सात्रवीन्-एष पड्गुर्वुभुश्रितः । त देतस्यापि कियन्तमपि ग्रासं गेहीति । तथनुठिते त्रह्मण्याभिहितम्-भो विर्प्र सश्रयहीनस्त्वम् । यदा ग्रामान्तरं गच्छसि तदा मम वचनसहायोपि नास्ति । तत एनं पड्गुं गृहित्वा गच्छावः । सोत्रवीत् । त्वं न शक्रोष्यात्मानमात्मना वोदुं किं पुनरिमं । सा प्राह-पेटाभ्यन्तरस्थमेनमहं नेष्यामि अथ तत्कृतकवचनव्यामोहितचित्तेन तेनापि प्रतिपत्रम् । तथानुष्टिहते चाम्यस्मिम्डिने कृपोपकण्डे विश्रान्तो ब्राह्मणस्तया पड्गुटषासकया र्सप्रेयं कूपान्तःपाहतितः । सापि पड्गु गृहीत्वा कस्मिंश्रित्रगरे प्रविष्टा । तत्र च शुल्कचौयंरदानिमितं राजपुरुषैरेतस्ततो भ्रमद्रिस्तकस्था पेटा दृष्टा चमलादाच्छिप नीता । राजा यावत्तामुद्धाटयति तावत्पड्गु ददशं पुष्टा को दृत्तान्त इंति । सात्रवीत्-ममैप भर्ता व्यधिग्रस्तो दायादसमूहैरुदेजितो मया जेहव्यार्कृलितमनसा शिरसि कृत्वा त्वत्सेकाशमानीतः । एतच्छुत्वा राजात्रवीत्-ममं त्वं भगिनी । ग्रामदुयं गृहीत्वा भर्त्रा सह भोगान्मुज्जाना सुरवेन तिष्ठ । अतोहं न्नवीमि यदर्थ स्वकुलं त्यत्तं इति । वानरः पुनराह-साधु चेदमुपारव्यानकं श्रूयते-

                          न किं दगात्र किं कुर्यात्त्रीभेरभ्यर्थिहतो नरः ।
                          अनश्र्वा यत्र हेषेन्ते शिरः पर्वणि मुण्डितम् ॥
                  मकर आह-कथमेतत् । वानरः कथयति--