सदस्यः:Leora1410384/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

॥मनुस्मृतिरीत्या ब्रम्हचारिधरर्मः॥[सम्पादयतु]

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्।

तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा॥१॥

Flickr - Official U.S. Navy Imagery - A Sailor explains math concepts and formulas to a student from Jose Rios Middle School during the Saturday Scholars tutoring program.

वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्।

अविलुप्तब्रह्मचर्यो ग्रह ममावससेत्॥२॥


तं प्रतीतं स्वधरर्मेण ब्रडदायहरं पितु।

स्त्रैग्विणं तल्य आसीनमाईयेत्प्रथमं ॥३॥


गुरुणानुमत स्नात्वा समावृत्तो यथाविधि ।

उद्वहेत द्विजो भार्यां स्वरणा ल णान्वितामू ॥४॥


असपिन्डा च या मातुरसगोत्रा च या पितु: ।

सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥५॥


महान्त्यपि समृध्दनि गोजाविधनधान्यतः।

स्व्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत्॥६॥


हनिक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्।

क्षय्यामयाव्यपस्मारिशित्रिकुष्टीकुलानि च॥७॥

US Navy 090107-N-2013O-011 Gunner's Mate Seaman Shaine Oliver reads to a student at The Sullivans Elementary School at Fleet Activities Yokosuka

नोद्वहेत्कपिलं कन्यां नाधिकाग्डीं न रोगिणीम्।

नालोमिकां नातिलोमां न वाचाटां न पिग्ड्लाम्॥८॥


नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम्।

न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणानामिकाम्॥९॥


अव्यग्डाग्डी मौम्यनाम्नीं हंसवारणगामिनीम्।

तनुलोमकेशदशानां मृद्वग्डीमुद्वहेत्स्त्रियम्॥१०॥


यस्यास्तु न भवेद् भ्राता न विग्न्यायेत नोपयच्छेत तां प्राञ: पुत्रिकाधर्मशङया ॥११॥


सवर्णाग्रे द्वेचातीनां प्रशास्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमा: स्यु: क्रमशो वरा:॥१२ ॥


शूद्रैव भार्या शूद्रस्य सा च स्वा च विश: स्मृते । ते च स्वा चैव राचत्र तात्रस्वा चाग्रजन्मन: ॥१३॥


न ब्राझण स्य त्रिययोरापाघापि हि तिष्ठतो: । करिमत्रिदपि वृत्तान्ते शूद्रा भार्यीपदिष्यते॥१५॥


हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातय: । कुलान्येव नयन्त्याशु ससंतानानि शूद्रतामू॥१६॥


शूद्रावेदी पतन्यतत्रेरुतथ्यतनयस्व च। शोनकस्य सुतोत्पत्या तदपत्यतया भृग्गो ॥१७॥


शूद्रां शायनमारोप्य ब्राझणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्रझण्यादेव हीयते ॥१८॥


दैवपित्र्यातिथेयानि तप्र्तधानानि यस्य तु।१९॥ नाश्नन्ति पितृदेवास्तत्र च स्वर्ग स गच्छति ॥


वृषलिफनपितस्य नि:श्नासोपहतस्य च। तस्यां चैव प्रसूतस्य निष्फृतिर्न विधीयते ॥२०॥


चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान्। अष्टाविमान्समासेन स्त्रीविवाहात्रिबोधत ॥२१॥


ब्रा ह्योदैवस्तथैवार्ष: प्राचापत्यस्तथासुर: गान्धर्वा राशसत्रैव पैशाचश्ह्याष्टमो धत ॥२२॥


यो यस्य धम्यो वर्णस्य गु]दोषो च यस्य यो। तद्व: सर्व प्रवयामि प्रसवे च गुणागुणान् ॥२३॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]