सदस्यः:Lisha rani bindhani/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धर्मः शव्दः धू धारणेपोषणे धर्मः श्वद निष्पघ्यते । धर्मः शव्दः पुंलिङगत्वेनस्वक्रीयते । स च दि्वधा विभज्यते । ते यथा श्रोतधर्मः स्मर्तघर्मः श्चेति। श्रोतघर्मः दि्वधा विभज्यते । यथा इष्टि ,सोमयाग, पशुयाग ,इति ।स्मार्तधर्मःषड् विधम्। यथा वर्णधर्मः ,आश्रमधर्मः ,वर्णाश्रमधर्मः,गुणधर्मः ,निमितधर्मः, साधारणश्चेति।