सदस्यः:MANAGOBINDA79

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                 भारतीया संस्कृति
                                                भारतीयसंस्कृतेमूलतत्वानि
                                     सत्य अहिंसाआदि गुणौ: श्रेष्ठा: विस्ववन्धुत्वशिक्षिका।
                                      विस्वशान्तिः सुखाधात्री भारतिया हि संस्कृतिः ।।

भारतीयसंस्कृते: स्वरूपम् - सम्यककृति: संस्कृति: कथ्यते । या: मनस: आत्मनो बा संस्कार करोति सा संस्कृति: | सं इत्य उपसर्गपूर्वक कृञधतो: ‘स्त्रीया क्तिन’ प्रत्यये सती ‘संस्कृतिः’ इति शब्द: निष्पन्नो भवति । संस्करणं परिष्करणं चेतसः आत्मनो वा संस्कृति: इति समभिधियते | भारतीया संस्कृति: विश्वस्य सर्वासु संस्कृतिषु प्राचीना श्रेष्ठा प्रेष्ठा च इति सर्वै: विद्धद्धिः स्वीक्रियते । संस्कृतिः मानवन्तः करणस्य अज्ञानं दुरीकरोति ।चितभ्रममपहरति,ज्ञानलोकं प्रकाशयति च ।अतः या या मानवस्य श्रेष्ठप्रवृत्तीनां सन्तुलनं भवति तथा आचारस्य पवित्रतायाः व्यवहाराणाम् उत्कृष्टतथाः च सम्यक् ज्ञानं भवति सा संस्कृतिः । अतः एवोक्तं मनुना –

                                      एतद्वेशप्रसुतस्य सकाशादग्रजन्मनः ।
                                     स्वः स्वः चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ।।

भारतीय संस्कृतेः महत्वम् – संस्कृतेः विचारस्वातन्त्रयं सदाचारपालनं धर्मप्राधान्यं दुर्भावदमनं पाप अपाकरणं दुःखदहनं ज्ञानज्योतिप्रदानं ,अविद्यातमोपहरणं ।सुखसाधनं सत्यस्थापनं असत्यप्रशमनं,शान्तिप्रदानं विश्ववन्धुत्वस्थापनं मनोऽमलीकरणं इत्यादयः दुर्लभा गुणः विराजन्ते ,सर्वषां धर्माणां सम्प्रदायानाम् आचारणां च परस्परं समन्वयः संस्कृतेः एव आधारेण कर्तुं शक्यते ।जीवनस्य आर्थिक-सामाजिक- राजनैतिक –कला –शिक्षा-धर्मादिषु क्षेत्रेषु उन्नतिकारकः चेतः संशुधिकारकश्च चिन्तनव्यापारः संस्कृतिः वर्तेते ।साहित्यं संस्कृतेः वाहकमस्ति । एषा संस्कृतिः न केवलं भारतदेशस्य अपि तु समग्र विश्वस्य मुकुटायमानाऽस्ति । संस्कृतेः मुलं संस्कृतम् – संस्कृतं भारतीयसंस्कृतेः आत्मा । संस्कृतभाषायां माध्यमेन भारतीय-संस्कृतिः सुप्रतिष्ठिता अस्ति ।बालकस्य जन्मादारभ्य क्रियामाणः जातकर्मणम् अन्नप्राशन्नादिषोडशसंस्काराः अनया एव भाषया विधीयन्ते । पुजापाठः,यज्ञायागादिक्रियाश्च अस्यां भाषायामेव प्रचलन्ति संस्करणं परिष्करणं च एतत् आत्मनो संस्कृतिः इत्याभिधीयन्ते । अस्माकं देशस्य विशिष्टपुऱुषाणां विचाराः वेशभुषाः कार्याणि आचाराः यथा तिलकधारणम् । शिखासंस्थापनम् अस्माकं संस्कृतौ अन्तर भवन्ति | भारतस्य प्रतिष्ठे द्वे संस्कृत संस्कृति तथा संस्कृति: संस्कृतआश्रया यथा उक्त कपिलेन – अतः वक्तुं शक्यते यत संस्कृति: संस्कृत अनयोर्मध्ये घनिष्टस्तर: संम्बधः अस्ति | संस्कृते: संरक्षणाय संस्कृतभाषा अनिवार्या । अस्माकं सभ्यता संस्कृतिश्च संस्कृतग्रन्थे ष्वेव दरिदृश्यते | संस्कृते न सह संस्कृते: सम्बध: यदि: विछिन्न: भवति तर्हि भारतीयसंस्कृते: संरक्षणं न भवत्ये एव: ।।


मानगोविदः वेहेरा

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:MANAGOBINDA79&oldid=449540" इत्यस्माद् प्रतिप्राप्तम्