सदस्यः:MONALISHA BEHERA/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षणस्य व्युहः

शिक्षणाधिगमप्रक्रियायां छत्राणां वाच्छतव्यवहारेषु परिवर्तनमानयनाय विविधानां नवीनप्रविधिनां कौरवाणां च प्रयोगः क्रियते। छात्राणां श्याथ्यधिगमय प्रभावः पुष्णाति क्षणे क्षीयन्ते। ‌अ‌तः प्रभावपुर्णमध्यापकेन विभिन्नयुक्तिनीति-कौशल-प्रविधि-शुत्रादिनामाधरणे शिक्षण प्रक्रिया प्रचल्यते। विविध प्रविधिषु शिक्षणव्युह अन्यतमः।

शिक्षणव्युहश्यार्थ

व्युहस्य अर्थः युद्धकलाय अथवा युद्धे कौशलेन सह वर्त्तते। अर्थात व्युह युद्ध सेनायाः समुचिते स्थाने नियुक्ति करणस्य उपायदृशी कला भवति। यथा कस्याञ्चित् विशिष्ट उद्दिश्य प्राप्ति भवति। तद्वत् शिक्षणेपिव्युहानां रचनां भवति।

शिक्षणव्यहस्य परिभाषाः

Stategy is the science or art of planning and directing large military movements and operations.

नीतिः अथवा व्युहः नियोगस्य निर्देशनस्य वा विज्ञानं यवाः कला यस्य साहाय्येन बृहतसेना युद्धे कार्यं करोति।

बी.ओ.स्मिथ महोदयानुसारम्-

    रणनीतयः कार्यस्य ते स्वरूपात भवन्ति येषां प्रयोगं कस्यचन उपलब्धेः प्राप्त्यर्थ क्रियते।

स्वोन्स तथा मौरिस-

       शिक्षण व्युहः पाठयोजनायाः सामान्यीकृतं रूपं भवति। यस्मिन् अपेक्षितव्यवहारस्य संरचना अनुदेशनस्य उद्दिश्यरूपेण सम्मेलनं भवति। व्युदस्य रूपरेखा प्रयोक्तं युक्तीनामपि योजना निर्मियते। पाठयोजनायाः व्युहः बृहत्पाठयक्रमस्य एकमङ्ग वर्तते।

पि.एल.गुणता-“शिक्षणयुक्तिः मैलिकरूपेण उपयुक्ताधिगमसःरचनायाः पृष्ठभाग अस्ति इति।

शिक्षण व्युदस्य वैशिष्ट्यानि-

1. शिक्षणव्युहस्य क्षेत्रं व्यापकः वर्तते।

2. व्युहे विधयः,प्रविधयः, नीतयः, सम्मिलिताः भवन्ति।

3. शिक्षणोद्देश्यैः सह अस्याः युक्तः साक्षात् सम्बन्धः वर्तते।

4. शिक्षणव्युह माध्यमेन अध्यापकस्य कार्य कुशलता वृद्धि जायते।

5. शिक्षणरतिमानं प्रति दिशानिर्देशं करोति।

6. अस्य प्रमुखकार्यं विद्यार्थिनां वच्छितव्यवहारेषु परिवर्तनम्।

7. शिक्षणयुक्तः पूर्वशिक्षण नियोजनस्य कला अस्ति।

8. नविनप्रविधिशु प्रकृष्ट अयं प्रविधिः।

शिक्षणव्युह(Teaching strategy)-

1. शिक्षणव्युहः व्यापकोऽस्ति।

2. शिक्षणव्युहेषु पाठ्यवस्तु कार्यविश्लेषण शिक्षणोदेश्य विद्यार्थीनां क्षेमता-योग्यता-रूचि-मानसिकस्तर आवश्यकतादीनामुपरि प्राधान्यं दीयते।

3. सुक्ष्मोपागमस्य वर्णनं क्रियते।

4. आधुनिक मानवव्यवस्थासिद्धान्तस्य उपरि अधास्तिः भवति।

5. शिक्षणव्युहानां मूल्यांकनस्य मानदण्डोद्देश्यानां प्राप्तिः।

6. शिक्षणेकं विज्ञानमिति व्युहानां धारणा वर्तते।

शिक्षणव्युहानां प्रकाराः-

शिक्षणोद्देश्यानां प्राप्तये शिक्षणव्युहानां प्रयोगः क्रियते। एतेषां व्युहानां प्रयोगकाले शिक्षके तु सक्रियता विद्यते एव, परन्तु कदाचित् छात्रेषु अस्य वैपरीत्यं लक्ष्यते। अस्य परिणामः स्वरूपं छात्राणां सर्वाङ्गीणविकाशे वादाः आयाति। कक्षायामुपस्थितवातावरण-स्थिति-शिक्षकस्य दृष्टिकोणादिनामाधारेण शिक्षणव्युहः द्विधा विभज्यते।

1. प्रभुत्ववादीव्युहाः

2. जनतान्त्रिकव्युहाः