सदस्यः:Madan basavaraj/मानवविकासस्य गतिशीलता १०४

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                             मानवविकासस्य गतिशीलता

जातिविकासान्कस्य विषयेविश्वस्य १७३ पन्चिकृतदेशेषु भारतदेषस्य १२४ तमः क्रमोअस्ति ।

तत्पलर्षुतिरुपेण १००० पुरुषेषु सस्तु ९३३ स्त्रीयाः सन्क्या इति विचारास्पदम् ।

बालकस्य बालिकान्नन्च बुद्धिप्रमाणं समाननस्ति ।

गृहकार्येसलं स्त्रिणां मानवविकासे महत्वंपरेपूर्णां योगदानमस्ति ।

महिलासशाक्तिकरणम् -

भरतियसंविधाने स्त्रिपुरुषयोः साम्यमस्ति ।

स्त्रियः समगृस्य मानवविकासस्य प्रक्रियायां केन्द्र्बिन्दुत्वेन स्थिताः सन्ति ।

भारते स्त्रीणां संख्या २००१ वर्षे ४९ कोटी ७० लक्षाधिकास्सन्ति ।

राष्त्रियनीति उपदेशाः इत्थं वर्तन्ते ।

१) स्त्रीणां सर्वगिणां विकासः साधितः संभवेत् ।

२) स्त्रीपुरुषयोः समानता भवेत् ।