सदस्यः:Madhukarguptha1/प्रयोगपृष्ठम्3

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Bold text


एडकल्लुगुहाः


{{इन्फ़्ओकबोक्ष्


एडकल्लुगुहाः

शिलायुगस्य लेखाः

अम्बल् वायिल् समीपे स्थिताः एताः गुहाः नवीनशिलायुगस्य जनानां वासस्थानानि आसन् | गुहायां भित्तिषु अपूर्वाणि चित्राणि सन्ति । एतम् अधिकृत्य एडकल्लुगुड्डद मेले, चलनचित्रं कन्नडभाषया निर्मितम् अस्ति । साहसिकाः एव अत्र आगन्तुं समर्थाः भवन्ति । अअत्र आगमनेन इतिहासदर्शनं सम्यग्भवति ।

मार्गः[सम्पादयतु]

क्यालिकट् तः ९८ कि.मी सुलतानबत्तेरी ततः १६ कि.मी दूरे ‘एडकल्लुगुहाः सन्ति ।

can't use in sandboxकेरळराज्यस्य प्रेक्षणीयस्थानानि]] can't use in sandboxकेरलराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]