सदस्यः:Madhumita1052/कटिहार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                कटिहार

कटिहार नगरम् भारतदेशस्य बिहार प्रान्तस्य पूर्वयोओगे स्थितम् अस्ति। २०११ जनस्ंख्या गणनानुसारं कटिहार नगरस्य जनसंख्या २४०५६५ अस्ति। उर्दु, हिन्दी, मॅथली, बंगाली, सुरजापुरी च भाषाः अत्र प्रयुज्यन्ते। कटिहार महानगरपालिकायाः सम्पूर्ण जनसंख्या २२५९८२ अस्ति, यस्याप् ११९१४२ पूरुषाः १०६८४० महिलाः च सन्ति। अत्र लिंगानुपातः ८९७ अस्ति। एतस्याप् कटिहार रेल्वे कालोनी अपि सम्मिलिता अस्ति। तत्र शिक्षायाः प्रतिशितम् ७९ अस्ति। अत्र सॅनिक सुरक्षायाः अपि लाभः संभवते।

एदम् नगरस्य कटिहार जिला समाहरणालयस्य मुख्यालयः अस्ति। इदम् बिहार प्रान्तस्य मुख्य नगरम् तथा च पूर्वभारतस्य महत्वपूर्ण रेल्वे जंकसन रूपे प्रसिद्धम् अस्ति। इदम् नगरम् एकम् संघ्रुतं तथा पूर्णशात्रॅ सम्रुद्घः अस्ति। नगरे ५-६ किलोमीटयर पर्यन्तं मार्गस्य मध्ये विध्युतस्तम्भे दीपेन अस्ति। अस्य नगरस्य रेल्वे स्टेशन स्वच्थायाः प्रतीकः अस्ति।

कटिहार नगरस्य जलवायुः मध्यमस्तरीयः अस्ति वर्षाकाले जलविन्द्वः अति दूरपर्यन्तं तीव्रवेगेन पतन्ति। वर्षाकाले निकटवर्ती ग्रामीणक्षेत्रम् जलमग्नम् भवति। अजस जलप्रवाहेन विप्लवस्य द्रुष्यः उपस्तिथः भवति। अत्र ग्रमणाय पन्च मुख्याणि स्थानानि स्न्ति। तानि - १ गोरखनाथ देवालयः २ बागीमठ ३ गोमा सरोवरः ४ काली मंन्दिर ५ रामसक्रुष्ण मिशन


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Madhumita1052/कटिहार&oldid=412496" इत्यस्माद् प्रतिप्राप्तम्