सदस्यः:Madhumita1052/सामाजिकपरिवर्तनम् १

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                            ==भारतस्य सामाजिकपरिवर्तनम्==

प्रस्तावना[सम्पादयतु]

भारतः एकः विशालः देशः अस्ति। अस्य देशस्य सामाजिक सन्चरना सम्पूर्णे विश्वे अति प्राचीना अस्ति। याद्रुशी सामाजिकम् पारिवारिकम् व्यवस्था भारतदेशे अधुना अस्ति ताद्रुशी सामाजिकम् सरचना न कुत्रापि द्रुश्यते। सः एकः सामाजस्य परिवर्तनम् अस्ति। सः एकः कथिनः प्रक्रिया अस्ति। विश्वस्य विविधेषु देषेषु परिवर्तनम् द्रुष्यते। विविधेषु देषेषु परिवर्तनस्य प्रक्रिया शीघ्रम् अथवा अशीघ्रम् भवति। अस्माकम् देशस्य सामाजिकम् पुल्यम् अति उतक्रष्तम् आसीत् ।

कालः प्रति परिवर्तनम्[सम्पादयतु]

रामायणकाले, महाभारतकाले, सर्वा व्यवस्था सामाजिकएकतायाः समर्तकः आसीत् । पुरातनकाले अनेके महापुरुषाः जाताः सन्ति-

  • चाणक्यः
  • अशोकः
  • राजाराममोहनराय
  • स्वामी विवेकनन्द

-सर्वे मसामाजिक मूलस्य प्रबल समर्थकः आसीत।

मोतिकतावादी व्यवस्थायाः कारणेन सर्वे सामाजिकएकताम् चिन्तयन्यति। यथा सहयोगः सामाजिक क्षेत्रे आसीत् जनाः सर्वेषाम् सुख-दुखे सम्मिलिताः भवन्ति। अथा सर्वे स्वार्थन्धाः जाताः सन्तानाः अपि पितऱौ अवहेलना कुर्वन्ति। सर्वे स्वे कर्मणि निरतः सञातः सन्ति। अधिकारप्रप्तिः नागरिकतायाः अनिवार्यम् लक्षणम् अस्ति। यत् मानवाः कमपि भेदभावम् विना मानवियाधिकारम् प्रददति। सामाजिक मूल्यस्य द्रासः जातः । पुरा लघुसमारोहे अपि सामाजस्य सर्वे सम्मिलिताः भवन्ति। बहुद् आयोजने अपि न कस्यापि रुचिः द्रुष्यते। राजतीतिक व्यवहस्था अपि स्वस्य सामाजे वर्ण व्यवस्था जनान् वीजम् अस्ति।