सदस्यः:Mahesh239/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पश्चिम देशे सुप्रसिद्ध: शास्त्रग्नाः हार्डी, आय्लर् इत्यादय: । आय्लर् संख्या शास्त्रे सर्वश्रेष्ट संख्या शास्त्रग्नः। आय्लर् संख्या शास्त्रस्य सकल विषयोपरि अत्युत्तम संशोधनम् अकरोत्। आय्लर् महोदयस्य अत्यन्त प्रमुख संशोधनविषये एवम् अस्ति। १) प्रैम् संख्याः २) पार्टिशन्

३)


४)


५)

जीट ⇒    (a = 1) , (b = infinity)

इत्यादयः। हार्डी ब्रिटिश् संख्या शास्त्रग्नः। सः रामानुजन् महोपाद्यायस्यः गुरुः। हार्डी २० शतमाने संख्या शास्त्रे प्रमुख संशोधनम् अकरोत्। सः संख्या शास्त्रस्य उपरि अनेक पुस्तकाः अलिखत्।अद्यः आंड्रू वैल्स्, मंजुळ् भर्गवः, इत्यादयः २१ शतमानस्य सुप्रसिद्धः संख्या शास्त्रग्नाः।

संख्या शास्त्रस्य उपयोगः[सम्पादयतु]

संख्या शास्त्रस्य अनेक उपयोगाः सन्ति। "क्रिप्टोग्रफि" इति विषयः संख्या शास्त्रस्य उपरि विद्वांस: अलिखत्। गूढाचारिणां क्रिप्टोग्रफि विषयं उपयोगम् अकुर्वन्।

एक संख्या शास्त्रज्न: , संख्या शास्त्रस्य उपरि एवम् अवदत्-" Mathematics is the Queen of Sciences, Number theory (संख्या शास्त्र:) is the jewel of mathematics"