सदस्यः:Manikanta1840374/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सरल तरङ्गः कंपनानि

physics pics

सरल तरङ्गः कंपनानि : -अनूहु  कम्पनं  यथा क्रमबद्धं भवति तथा सरल तरन्ग कम्पनं इति कत्यते | सः एकः स्तलस्य अधारित्वा कम्पनं करोति | तस्य  तत् क्षणस्य गति वृद्धिः  एक़ुइल्लिब्रिउम्  आधारित्वा  विस्थापनस्य  अवलम्बनमस्ति | तस्य शक्तिः एक़ुइल्लिब्रिउम् मार्गेण धारणं भवति |उचित कंपनानि : - एकह् सरल तरङ्गः कंपन अनूह् इति कल्पितः |  किनेतिच् शक्तिः  :- १/२  (दय/दत )^२ |तत् क्षणस्य पोतेन्तिअल् शक्तिः  १/२ क^२ , क= पुनः मिलित्वः शक्तिः भवति |  एतस्य संपूर्णः शक्तिः  - १/२ म(दय/दत)^२ + १/२ कय^२ = स्तितः |उन्दंपेद  सरल तरङ्गः कंपनस्य  संपूर्ण शक्तिः एव स्तितः भवति |संपूर्ण शक्तिः = १/२ म २ दय/दत (दय/दत)^२ + १/२ क २ य  दय/दत = म (दय/दत)^२ + (क/म) य =०

तत् सूत्रं (दय/दत) ^२ + व^२ य = ०

            व^२ = क/म

तस्य उत्तरं :

य = अ सिन (वत-अप)

   = अ सिन((क/म)^१/२*त -अप)

तरन्गस्य कम्पनं : व/२पि = १/२ (क/म )^१/2

दंपेद कंपनानि := तत् अनूहु मद्यम फ़्रिच्तिओनल् शक्तेन कंपति तत् कंपनानि  अधारित्वा शक्तिः ग्लपितह् |  क्रमेण कंपनस्य क्षीनह् भवति | एतस्य कंपनस्य दंपेद कम्पनं इति कत्यते | एतस्य शक्तिः शाक रूपेण संभवति |

म(दय/दत)^२ +कय+मयू (दय/दत ) = ०

(दय/दत)^२ +(मयू/म)(दय/दत) +(क/म) य =०

किमपि कर्मफलं प्राप्तुः कर्ता, करणं तथा क्रिया इति अस्याः त्रिपुटेः आवश्यकता अस्ति । परन्तु एतेषु किमपि स्वतन्त्ररीत्या कर्मफलम् उत्पादयितुं न शक्नोति । लाङ्ग्लः स्वयमेव भूमिं कर्ष्टुं न समर्थः । कर्तुः अभावे क्रियायाः अस्तित्वमेव न संभवति । यदि कर्ता जीवः एव कर्मफलम् उत्पादयति इति चेत् स न कदापि अनिष्टं फलं प्राप्नुयात् । अपि तु सदैव इष्टफ्लमेव लभेत । परन्तु प्रत्यक्षं तथाविधं कार्यजातं न दृष्टिपथम् आयाति । एतावता एतत् सिध्दं यत् कर्मफलप्रदायिनी कापि भिन्ना शक्तिः वरीवर्ति । सा शक्तिः एव ईश्वरनाम्ना निर्दिश्यते ।

गीतायाः पूर्वं मीमांसाशास्त्रे कर्मणो महत्त्वं स्वीकृतम् आसीत् । जैमिनिना तु वेदस्य प्रयोजनमेव कर्मणः प्रतिपादनं कथितम् । तत्र कर्मणः अभिप्रायः यज्ञेन प्रतिपादितम् । गीतायामपि 'यज्ञ' शब्दस्य प्रयोगो विस्तृतार्थे विहितः । निः स्वार्थबुद्ध्या क्रियमाणं परमात्मानं प्रति उपयन्तारं निखिलं कर्मजातं 'यज्ञ्’ मेवास्ति । यज्ञास्तु अनेकधा प्रतिपादिताः । यथा –द्रव्ययज्ञः, तपोयज्ञः, ज्ञानयज्ञश्चेति । श्रीमद्भगवद्गीताया अवधारणाऽस्ति यत् फलाकांक्षाया दृष्टिकोणेन अक्रियमाणानि कर्माणि कदापि बन्धनं नोत्पादयन्ति किन्तु कर्मचक्रात् न कश्चिदपि प्राणी पलायनं कर्त्तुं शक्नोति । यतो हि प्राणिनां जीवनयात्राया मुख्य आधारः कर्म एवास्ति । क्षणमपि कश्चिदपि प्राणी कर्म न कुर्वन् नैव तिष्ठति । सत्त्वादिगुणत्रयस्य प्रभावात् प्राणी सदैव कर्म कुर्वाणो विद्यते ।