सदस्यः:Manjulata pradhan123

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

साख्यदर्शने शिक्षा

साख्यदर्शनस्य रचयिता महर्षि कपिलः।भारतीय दर्शनस्य मूलं लक्षं जीवनस्य चरमोद्देश्यं प्रति शम्प्ररणं तत्र चस्रेयः प्रेरशोः, ज्ञनकर्मणो, अध्यात्मभूतयोः आदर्शव्यवदारयोस्चानवदयं सन्तुलनमेव।दर्शनमिदम् अतीव व्यापकं,पुरातनं मौलिकश्च शाश्त्रम्।पुनस्च तत्वज्ञानम्,अध्यात्मविद्या,आन्वीक्षकी,ब्रह्मविद्या,मीमांशा,सम्यग्दर्शनमात्यादिभिः विविधैर भिधानेरभिधीयते।तत्र षडारिनकदरसनेषु सांख्यदर्शन भिन्नम्।साख्यायन्ते सम्यज्ञायन्ते येन तत्शाख्यम्।संख्यारान्ध्रे अयं ख्यातिः,सख्या गणनाका इति अर्थद्वयं वोधयति।अत्र सम्यक ख्यातिः,ज्ञानविचारः,आत्माज्ञानविचारः इति प्रथमार्थः।तत्र सद्ज्ञानेन अविद्दादि दुःखानिःवृत्ति एव उपस्योद्वेश्यम्।द्वीतीयं तावत् गणनार्थं सुचयति, पञ्चविंशति तत्वानां विवेचनत्कात्।तन्वगणकः इति अपर,नाम् पुनस्च अन्यत्र सत्वपुरुषान्यताख्यातिः साख्यम्, अर्थात् जीवात्मा पुरुषयोः कारनविकस्वरुपज्ञानमेव।मनोवैज्ञानिकतथ्येषु यथा वस्तु-संवेदन-प्रत्यक्षण-मस्तिष्कबोध-विविधप्रतिक्रिया-परिणामस्चदृश्यते,तथैव अत्रपि, अतःमनोवैज्ञानिकशाश्त्रमपि उच्यते। सिक्षायाः अर्थः साख्यप्रवचनसूत्रम् सांख्यदर्शनस्य प्रमुखः ग्रन्थः।तत्र प्रवचन शब्दे अयं शिक्षार्थं धोतयति, अत्र केवलं नत्विकज्ञानात्मकपक्षणं विवेचनं जातम्।पुनस्च प्रकृति-पुरुषादि पञ्चविशंति तत्वानां विवेचनं,स्पष्टिकरणं,बोधस्च-शिक्षाआत्मा-पुरुषयोःनिर्णयः दर्शने अस्मिन् अभवत् इति धीया आत्मबोध एव शिक्षा।आत्मबोधर्थं बुद्धि-अहंकारः-मन इत्यादीनां कियोपरि बलं दीयते।तत्र बुद्धिःअन्तःकरनस्य अंशविशेषः।अत्र अन्तः करणंनाम प्रकृतिः,तस्याःअस्तित्व-स्वरूप-गुण –कार्यादीनां गभीराध्ययनमेव।मनोवौज्ञानिक दृष्ट्वा बृद्धिःज्ञानात्मक-बोधात्मक क्रिया इत्युच्यते।येन जगतः ज्ञानमेव शिक्षा।अर्थात् सामाजीकरणस्य प्रक्रिया शिक्षेति प्रथमार्थः।अत्रद्वितीयं तत्वं अहंकारः।चेतनायाः बोधः अंहकारः,अर्थात् आत्मीकरणमेव शिक्षायाः द्वितीयार्थः।तत्र तृतीय तत्वं मनः।यस्य सम्बन्धः दशःइन्दियैः साकं वर्त्तते।मनसःसस्कारः प्रमा वृत्ति वा उच्यते।मनोपरिप्रमा,वृत्तेस्च-प्रभावः सस्कृतिःसस्कारनिर्माणं वा अतः तृतीयार्थः संस्कृतिकीकरणम्। सर्वाग्डिणविकासः शारीरिक-मानसिक-भावात्मक-सामाजिक-भौतिक-सास्कृंतिकविकासस्च-शिक्षायाः परमकर्त्तव्यमिति,येषां प्रप्तिः पञ्चविंशतितत्वानाम् आधारेण भविष्यति। पाठचर्याः अत्र प्रकृति पुरुषयोः सम्बन्धः तथा पञ्चविंशति तत्वानि वर्णितानि,यत्तु अद्दतनीय युगे विज्ञानमिति कथ्यते।अतः पाठचर्यायां भौतिकविज्ञान-रसायविज्ञान-जीवविज्ञान-अन्तरिक्षविज्ञानादि विषयाणां प्रधान्यता स्वीक्रियते। निष्कर्ष सांख्यदर्शनमिदं प्राकृतिकदर्शमित्यपि उच्यते।अत्र पञ्चविंशतितत्वान् आप्रारेण ज्ञानं वर्धते।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Manjulata_pradhan123&oldid=449706" इत्यस्माद् प्रतिप्राप्तम्