सदस्यः:Manoj R 1910178/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                वाणिज्य अधिकोष व्यपरह 
https://www.proofhub.com/wp-content/uploads/2020/05/Bussiness-management-software.jpg
                                                                                                                                                          यः  वाणिज्यं  कृत्वा जीवति स एव वणिक् इति कथ्यते। पुरातनकालादारभ्य वाणिज्यकार्यम् अस्ति। शास्त्रानुसारं ते वैश्याः। किन्तु अधुना सर्वेऽपि वाणिज्यं कर्तुं शक्नुवन्ति। वाणिज्ये सत्यनिष्ठा
                                                                                                                                                         नीतिबोधः सुतार्यता च अद्यत्वे नष्टप्रायाः। भारते पौराणिककाले जनाः अन्नस्य औषधस्य तथा विद्यायाः विपणनं न कुर्वन्ति स्म किन्तु दौर्भाग्यवशाद् अधुना तेभ्यः एव जनाः अधिकलाभं जनयन्ति।
                                                                                                                                                          अनेन कारणेन सर्वत्र धार्मिकमूल्यानां च्युतिरेव जातम्। खाद्यवस्तूनां विक्रयणेऽपि नीचरीत्या अशुद्धपदार्थमिश्रणं रासपदार्थानां योजनं परिमाणे वञ्चना एवं बहुविधानि कुकार्याणि कुर्वन्ति केचन अपणिकाः। अधिकारिणः
                                                                                                                                                          सर्वदा जागरूका न भवन्ति तथा उपभोक्तॄणाम् अपि बोधनं सम्यक् नास्ति इत्येव सत्यम्। कृषिकार्ये अमितलाभार्थम् अतीवहानिकराणां रासवस्तूनां प्रयोगः अधुना सर्वत्र दृश्यन्ते। विज्ञानस्य काल एषः अतः
                                                                                                                                                          वाणिज्येष्वपि अन्तर्जलास्य प्रभावं सर्वत्र द्रष्टुं शक्नुमः। गृहे उपविश्य एव जनैः सर्वाणि वस्तूनि क्रीणते।अन्तर्जालवाणिज्यं नूनं नूतनसंस्काराय एव मार्गं रचयति। अत्रापि सौलभ्यं तथा वञ्चना द्वयमपि वर्तेते । यद्यपि 
                                                                                                                                                          वृत्र कठिन अस्ति यदा धन ददाति, तन्मात्र अध्यर्ह सामान्यत प्रतिददाति आकर्षक:| नूतन सम्पर्क दृष्णोति च यत् चेतति समर्याद परिवृत्ति इतिहास  दृष्णोति मूलधनं निधि दिने दिने शीतं अधिकं भवति जात
                                                                                                                                                          प्रसिद्ध ,अत्यावश्यक { अति आवश्यक } सर्वरकुशतमूलपारमिता मूलधन मुख्यतस् चेद् तानि अपभवति मूलधन विपणि वार्धुष धनप्रयोग मुख्य अधः यत् वृत्र  यथोचित  अन्तः  संस्था लभते  परस्परं भावयन्
                                                                                                                                                          तः श्रेयः परमवाप्स्यत इति उक्तिः सहकारस्य महत्त्वं सूचयति । परस्परं सहकारः एव श्रेयसः कारणं भवति । राज्यस्य सर्वाङ्गीणाभिवृद्धये अयं विभागः कार्यं करोति ।आदिमसमाजे व्यापारस्य आरम्भिकं स्वरूपं
                                                                                                                                                          'विनिमयव्यवस्था' आसीत् । तस्यां व्यवस्थायां वस्तूनां प्रत्यक्षरूपेण आदान-प्रदानं भवति स्म । अर्थात् वस्तूनां विनिमयः भवति स्म । यदि कुम्भकारः घटनिर्माणाय किमपि यन्त्रम् इच्छित, तर्हि तस्य अपरेऽस्मिन्
                                                                                                                                                          पक्षे ये जनाः भवन्ति, तेभ्यः कुम्भकारस्य घटानाम् आवश्यकता भवेत् इति आवश्यकम् आसीत् । तदैव व्यापारे विनिमयः भवितुं शक्नोति स्म । घटानां, यन्त्रस्य च विनिमयः भवति । दृष्णोति मूलधनं कार्य महत्
                                                                                                                                                          प्रभु चूङ्कृत संस्था भावित परतन्त्रीकृत प्रति वृत्र सम्पादनक्षमता स्वतन्त्र गोष्ठी स्तम्भित  उपविधि दृष्णोति मूलधनं व्यवसायप्रतिष्ठान कस्मिन् चित् प्रतियोगिन् मय सञ्चय अनेक निरारम्भ अधिक स्तम्भित संस्थ
                                                                                                                                                          ा अन्वेषण यथोचित भावना संयोग संस्थापिका प्रति स्थानान्तरण  सहस्वामित्व शल्यवत्| किन्तु इदानीं तु व्यापारे अधिकतमेषु स्थानेषु वस्तूनां व्यापारे धनम् एव प्रचलति ततश्च भरतो भारतीं शब्दवृत्तिं
                                                                                                                                                          कैशिक्यादित्रयमर्थवृत्तिरुपं चाभावयत् इति ज्ञायते । सिङ्गभूपालोऽपि भारतीं शब्दवृत्तिं इतरा अर्थवृत्तीर्भावयामास । विद्यानाथस्तु भारतीमप्यर्थवृत्तिष्वन्तर्भाव्य चतस्रोऽर्थवृत्तीरङ्गीचकार साहित्यदर्पणकारादयोऽप्येवमेव 
                                                                                                                                                          चतस्रोऽर्थवृत्तीरभ्युपागमन् । प्रकाशवर्षो भरतोक्ताश्चतस्रोवृत्तीरभ्युपगम्य, ततोऽधिकतया ललिताख्यामर्थवृत्तिमभ्युपागमत् । ललितावृत्तिस्सर्वार्थविषयिणी नानामार्गविसारिणी कविचित्तहारिणी च भवतीति तेन प्रतिपादितम् 
                                                                                                                                                          । केचिदिमां ललितानाम्नीं वृत्तिं मिश्रवृत्तिमूचुः । सिङ्गभूपालो मिश्रवृत्तीर्नाङ्गीकृतवान् । उद्भटः न्यायचेष्टावृत्तिरन्यायचेष्टावृत्तिः फलसंवित्तिवृत्तिरिति तिस्रः प्रधानाः वृत्तयः इति, अवान्तरभेदैरेतासां वृत्तीनां संख्या
                                                                                                                                                          षोडशतामापद्यत इति चाभ्युपागमत् । केचित् मध्यमकैशिकी मध्यमारभटीति नाम्ना द्वे वृत्ती प्रत्यपादयन् । वस्तुतः इमे वृत्तीः कैशिक्यारभटीभ्यां नातिभिन्ने भवतःरीतयस्तु रचनाश्रयाः गुणसमाहाररुपाश्चेति परम्परया
                                                                                                                                                          रसोपस्कारिकाः भवन्ति । यतो रीतयः प्रथमं वृत्तीरभिव्यज्य तन्माध्यमेन रसोपस्कारिकाः जायन्ते । रीतयो वाचिकाभिनयरुपाः भवन्ति । वृत्तयः सत्वाङ्गिकाभिनयप्रधानाः भवन्ति । वाचिकाभिनयसमवेतः आङ्गिकाभिनय
                                                                                                                                                         एव रसाभिव्यञ्जको भवति । अर्थात् रीतिभिः, स्पष्टतामापन्नाः वृत्तयो रसाभिव्यञ्जिकाः भवन्ति सहृदयानाम् । एवं रीतिवृत्ती परस्पराश्रिते भवतः । ग्राहकानां बोधनं तत्रापि अवश्यं भवितव्यम्। यत्किमपि भवतु
                                                                                                                                                         वाणिज्यक्षेत्रम् अस्माकं जीवनस्य नित्यभागं जातम् इति तु सत्यं तर्हि श्रद्धया नियमानुसारं च सर्वत्र व्यवहारः करणीयः नान्यः उपायः विद्यते।।