सदस्यः:Mdeekshaarya/sandbox

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रास्ताविकम्[सम्पादयतु]

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । "एन्साएइक्लापीडिया आफ सोश्यमलसान्सौस" एतन्नामाख्ये सामाजिकविज्ञाने संस्कृतिः शब्दास्य व्याख्या मानवशास्त्त्री "मोलेनोवस्की" महोदय एवं प्रकारेण करोति ।

संस्कृतिप्रकार:

संस्कृते: द्वौ प्रकारौ स्त: १) भौतिकसंस्कृतिः २) अभौतिकसंस्कृतिः

लोकसंस्कृतिः अथाव देशीयपरम्परा:

हिन्दुधर्मस्य, बौद्धधर्मस्य, जैनधर्मस्य, सिख्-धर्मस्य जन्मभूमिः भारतम् । समग्रे विश्वे एव अब्रहां धर्माणाम् अनन्तरस्य स्थानम् अस्ति भारतीयधर्माणाम् ।भारते बहुभ्यः शतकेभ्यः अविभक्तकुटुम्बपद्धतिः आसीत् । भारतीयसंस्कृतिः व्यवस्थितां सामाजिकश्रेणीव्यवस्थाम् अनुसरति इति वदति यूजिन्मेकरः ।भारतीयानां वेषभूषणम् अत्यन्तं विशिष्टम् अस्ति जगति एव । जगति अन्यत्र कुत्रापि एतावन्ति वेषभूषणानि न सन्ति एव । दक्षिणभारतीयानां वेषं भिन्नम्, उत्तरभारतीयानां वेषं भिन्नम् ।

वनवासिसंस्कृतिक परम्परा

संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।भारतस्‍य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Mdeekshaarya/sandbox&oldid=404736" इत्यस्माद् प्रतिप्राप्तम्