सामग्री पर जाएँ

सदस्यः:Meera Kamboj/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्य विंशतितमशतकस्य आरम्भॆ प्रवृत्तै: उत्खननै: हरप्प-मॊहञ्जॊदारॊ-अवशॆषा: प्राकाश्यम् आगता: यत् तॆन प्राचीनभारतॆतिहासस्याध्ययनॆ नवं परिवर्तनम् आगतम् इति वक्तुं शक्यतॆ | पञ्चदशलक्षवर्गकिलॊमीटरितॊपि अधिकं विस्तृताया: , ईजिप्ट्-मॆसॊपॊटमिया-सभ्यातामपि अधिकं प्रबुद्धाया: कस्यास्चित् सभ्यताया: परिचय: प्रपञ्चस्य जात: | 'सिन्धुखातसभ्यता' इति प्रसिद्धा एषैव |