सदस्यः:Mithulamits13/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


                             #कार्थीक:#
सञ्चिका:कर्थिक्

बात्यकाये एव कार्तिकस्य सङीते रुचि: आस्ति पाटशालायाम् स: कर्नाटक सङीतम् अपटत्।स: विष्व विध्यालयस्य सङीत युग्मम् आसीत्।प्रतिवर्षम् स: ऐ ऐ टी विष्व विध्यालयस्य सारङ् उत्सव् गायति स्म।स: ए र् रह्मनस्य सङीतम् इच्छति।गायक: श्निनीवास: तस्य मित्रम् आसीत्।तस्य प्रथम सङीतम् आसीत् - "नेन्दुकिटॅन्"।स: रह्मानाय इलैयराजाय,विध्यासागराय,युवन् षन्कर् राजाय सङीतम् गीतवान्।स: विविध भाषायाम्-हिन्दी,कन्नडा,तमिल्,तेलुगु,मलयालम् भाषायाम् च अगायत्।"भेहेने दे" नाम्ना गीताम् 'रावन्' नाम्ना चलाच्चित्रे तस्य अति प्रसिध्द सङीतम् अस्ति।तत् तमिल्,तेलुगु भाषायाम् अपि प्रसिध्दम्।