सदस्यः:Mssriraksha/प्रयोगपृष्ठम्6

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उदरम्
उदरस्य चित्रः


उदरं मनुष्यशरीरस्य कश्चन भाग: अस्ति। अस्मिन् अस्माभि: सेवित: आहार: जीर्ण: भवति। उदरे HCl अम्लम् अस्ति। अम्लं क्रिमीन् हन्ति जीर्णीकरणे उपकरोति च। यदि उदरे अम्लता प्रवृद्धा भविष्यति तर्हि उदरव्रणाः सम्भवेत् । पचनादनन्तरं भोजनं लघ्वन्त्रं याति। गोषु चत्वारि उदराणि भवन्ति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]