सदस्यः:Nachiketh R Rao

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कमिलो गोल्गी[सम्पादयतु]

कमिलो गोल्गी इटालियेन् जीवशास्त्रग्नः | कमिलो गोल्गी कृ.श.१८४३ जुलै मासे १ दिनान्के लाम्बर्डि प्रान्त्ये कार्टिनो नगरे जन्मं अभवत् | तस्य पिता वैद्यः |

शिक्षण[सम्पादयतु]

सः पितरस्य वृत्तिं करणार्थं " पाडुव विश्वविद्यालये " वैद्यविग्नानां अपठत् | अनन्तरे अब्बिय टेग्रासो ग्रामे वैद्यवृत्तिं आरम्भं अकरोत् | नरमण्डलस्य विषये संशोधनार्थं ' गोल्गी ' महाशये नोबेल् प्रशस्तिः प्राप्तः |

आविष्कार[सम्पादयतु]

सः विना सौलभ्यं टेग्रासो नगरे उत्तम संशोधनं कृत्या नरजीवकोषं नरमण्डलानाम् च विशिष्टवर्णम् करोतु " सिल्वेर् नैट्रेट् " विधानं निरूपितः | एतस्य नरमण्डलस्य सूक्ष्मरचनं अभ्यासार्थं सुलभं अभवत् | नरविज्ञानस्य आधुनिक आभ्यासं एतस्य आरम्भं अभवत् | एतत् रीत्यम् तस्य नवविधानस्य उपयोगं कृत्या प्राणिनाम् जीवकोशे " सेण्ट्रोसोम् " एत्यादि विशेषरचनं प्रप्रथमे सः निरूपितः | एतत् रचनाम् तस्य गौरवार्थं " गोल्गी अपरेटस् " नामधेयं अकुर्वन् | जीवकोशस्य अध्ययनार्थं लोहलवणस्य उपयोग विधानं सः प्रप्रथमे आरम्भितः | एतत् लवणस्य उपयोग-नन्तरं जीवकोश: सूक्ष्मदर्शके उत्तमम् दृष्यति | कॆन्द्रनरमण्डलम् संवेदनागं स्नायुश्च ग्रन्तिश्च अध्ययनार्थं एतत् विधानं उपयोगं अभवन् | अनन्तरे कृ.श १८८० वर्षे " मलेरिया " रोगस्य जीवनचक्रं अभ्यासं अकरोत् | मनुष्यदेहे रोगाणां जीवनचक्रं सम्शोधनकीर्तिम् अस्य महानुभावस्य | एतत् कारणस्य अस्य चक्रस्य नामधेयं गोली चक्रः |

वृत्ति[सम्पादयतु]

गोल्गी कृ.श १८७९ वर्षे " सियेन विश्वविद्यालये " अंगरचन विज्ञाने प्राध्यापकः अभवत् |

सन्दर्भ[सम्पादयतु]

कमिलो गोल्गी
वृत्तिः जीवशास्त्रग्नः

1) https://en.wikipedia.org/wiki/Centrosome

2)https://en.wikipedia.org/wiki/Golgi_apparatus

3)https://en.wikipedia.org/wiki/Malaria

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nachiketh_R_Rao&oldid=441870" इत्यस्माद् प्रतिप्राप्तम्