सदस्यः:Namitha1296/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्रिस्टियन् डोप्प्लर


क्रिस्टियन् डोप्प्लर एकः आङ्ग्लभौतशास्त्रज्ञः गणितज्ञः ज्योतिश्शास्त्रज्ञः प्राकृत्तिकतत्त्वज्ञः रसज्ञः च आसीत् । सः वैज्ञानिकपरिवृत्याः मुख्यव्यक्तिः आसीत् । तस्य अर्पणम् 'क्लासिकल मेकैनिक्स' इति विषयस्य आधारः अस्ति। तेन गातिनियमे सन्कलनम् क्रुत:। तस्य डोप्प्लर् परिनम:अतीव प्रसिध:। स: विएन्ना विशवविद्यालये पण्डितः केंब्रिज-विद्यापीठस्य गणिताध्यापकश्च आसीत् ।

प्रारम्भिकजीवनम्

क्रिस्टियन् डोप्प्लर १८०३ वर्षे नोवेम्बेर् मसस्य २९ दिनाङ्के सल्स्बेर्ग्-प्रदेशे जन्म प्राप्नोत् । तस्य जननस्य त्रयात् मासात् पूर्वे तस्य पिता मरणम् अवाप्नोत् । तस्य माता पुनरपरिणयात् तत्पश्चात् सः मातामह्या सह अवासत् । सः सल्स्बेर्ग् प्रदेशस्य किंचित् विद्यालये  अपठत् ।१८१० जूनमासे सः अप्रवेशित् । विएन्ना विशवविद्यालयं गत्वा स: कैलकुलस्-विषयम् ज्योतिशास्त्रविषयस्य च गुरुत्वाकर्षणनियमान् च रचनाः प्रारम्भयति । १६६७ अप्रेलमासे सः क्ज़्एच्-विद्यापीठे अगच्छत् । यत्र सः पण्डितः निरूपित: ।