सदस्यः:Nandeesh shivakumar

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
my photo

मम नाम नन्दीश बी यस अस्ति। अहम् क्राईस्ट् विश्वविद्यालये पठामि अहं नवदश वर्षियाः अस्ति मम कुटुम्बस्य मूलं आन्ध्र प्रदेशात् अस्ति अहं बेङ्गलुरुतः अस्ति  मम कुटुम्बे चत्वारः सदस्याः सन्ति मम पिता , माता एक कनिष्ठः भगिनी च  मम पितुः नाम जि. नवीन् कुमार् , मम माता नाम चित्रावती, भगिनि नाम प्रेरणा आसन् मम माता गृहिणी अस्ति मम पिता श्री विनायका एन्तेर्प्रिसिस् कार्यालये कार्यं करोति अस्माकं कुटुंबकं सुखमयम्  अस्माकं संसारः आनन्ददायकः संसारः अस्ति  सर्वदा मम माता-पितारौ प्रोत्साहं कुर्वन्ति  अहं बेङ्गलुरु नगरस्य जयनगरे वसामि  अहं मम आरम्बिक शिक्षणम् श्री सरस्वती विद्या मन्दिरा पाठशालायां समापितवान्  एषः विद्यालये नगरस्य एकस्मिन् सुरभ्ये स्थले अस्ति शिक्षायाः क्षेत्रे मम विद्यालयः बसवनगुधि प्रसिद्ध अस्ति  तदानन्तरं विजया काम्पोसित् मध्ये प्रथमः ,द्वितीयः पि.यु.सि  समापितवान्  पि.यु.सि मध्ये अहं वाणिज्यं स्वीकृतवान्  मम तु वाणिज्य विभागे महती आसक्ति अस्ति अहं अग्रे वाणिज्य क्षेत्रे एव सादयितुं इछामि  अहं न केवलं धनं संपादयितुं इच्छामि अपि देशस्य कार्यं कर्तुं अपि इच्छामि अहं मम देशं मातृ स्वरूपवत पश्यामि पूजयामि च एतत् एव मम लक्ष्यं अस्ति एतदर्तं एव मम जीवनं अस्ति  अहं एकः उत्तमः इति वक्तुं इछामि  किमर्थं इत्युक्ते अहं अन्येभ्यः अपकारं न करोमि  सर्वदा  उपकारं एव कर्तुं इछामि  "धर्मो रक्षति रक्षितः" इति अस्यां सूक्त्याम् मम अचलः विखसः अस्ति  मम बाल्यं बहु शान्तिपूर्ण तत मनोरञ्जनपूर्णं अभवत्  मम प्रिय सखा नाम राजीवः  आवयोः स्नेहं पुरातनम् द्रुदं च अस्ति  इदानीं  सः  मम  सात्  पठति  बाल्ये अहं अतीव चपलं अभवत्   एकदा , मातापितरौ च मया वचनं  करोति  अहं कदापि कपटं न करोमि इति  अद्यापि अहं कपटं न करोमि  परिक्षा  समये अपि अहं कदापि कपटं न कृतवान् द्वादश कक्षायां मया पञ्चनवति प्रतिशत प्राप्तं   दशमी कक्षायां मया सप्तनवति प्रतिशत लब्धं   मम प्रिय हव्यसानि क्रीडा, पठनं, गायनं, खादनं, लेखन इत्यादीनां अस्ति  डिटेक्टिव् पुस्तकं मम अधिकः रुचिः अस्ति  तेषु ' शेर्लाक होल्म्स् ' अति प्रियं , अपि तु तस्मिन् ग्रन्थे  मम विशेषण अभिरुचिः अस्ति   एकस्मिन् ग्रन्थे शेर्लाक होल्म्स् , ड. जेम्स् वाट्सन्  च मम अभिष्टः पात्राः अस्ति  हं बहवः चलनचित्रम् अपश्यं  अहं सः विविदः भाषासु चालनचित्रं पश्यामि  मम अति इच्छा क्रीडा क्रिकेट् अस्ति  मम प्रिय फलं आम्रः फलं अस्ति  अहं पशवः च पक्षिणः च बहु इच्छामि  मम जन्मं एकत्रिंशतिः दिनाङ्के, अक्टोबर् मासे 1999 वर्षे अभवत्  मम जन्मस्थलं बेङ्गलुरु अस्ति  अहं एम्.बि.ए  कर्तुं n इच्छामि  अहं प्रतिदिनं पञ्चवादने उत्तिष्ठामि  तत अहं दन्तधावनं स्नानं च करोमि  दुग्धं पिबामि अल्पाहारम् च स्वीकरोमि सप्तवादनतः अष्ठवादनपर्यन्तम् व्यायायं करोमि  तत नववादने विश्वविद्यालयं गच्छामि  तत्र विविधान् विषयान् पठामि  तत्पश्चात् एकवादने भोजनं करोमि  तत पुनः कक्षां गत्वा पाठानि पठामि  सायं चतुर्वादने अहं गृहं आगच्छामि  गृहं गत्वा एका घण्टा शयानं करोमि  शायनान्तरं एका घण्टा अध्ययनं करोमि  तत्पश्चात् अहं भगिनी च सायं क्रिडम् क्रीडन्ति  ततः अहं दूरदर्शनं पश्यामि  सार्ध अष्टवादने रात्रि भोजनं करोमि  तदा सार्ध नववादने पुनः अध्ययनं करोमि  अतः सार्ध दशवादने शयानं करोमि  एतत् मम जीवनचरित्रा अस्ति`

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nandeesh_shivakumar&oldid=442117" इत्यस्माद् प्रतिप्राप्तम्