सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/5

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लट्

परस्मैपदे एकः द्वौ बहवः
प्रथम असति असतः असन्ति
मध्यम अससि असथः असथ
उत्तम असामि असावः असामः



आत्मनेपदे एकः द्वौ बहवः
प्रथम असते असेते असन्ते
मध्यम अससे असेथे असध्वे
उत्तम असे असावहे असामहे



कर्मणि एकः द्वौ बहवः
प्रथम अस्यते अस्येते अस्यन्ते
मध्यम अस्यसे अस्येथे अस्यध्वे
उत्तम अस्ये अस्यावहे अस्यामहे



लङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम आसत् आसताम् आसन्
मध्यम आसः आसतम् आसत
उत्तम आसम् आसाव आसाम



आत्मनेपदे एकः द्वौ बहवः
प्रथम आसत आसेताम् आसन्त
मध्यम आसथाः आसेथाम् आसध्वम्
उत्तम आसे आसावहि आसामहि



कर्मणि एकः द्वौ बहवः
प्रथम आस्यत आस्येताम् आस्यन्त
मध्यम आस्यथाः आस्येथाम् आस्यध्वम्
उत्तम आस्ये आस्यावहि आस्यामहि



विधिलिङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम असेत् असेताम् असेयुः
मध्यम असेः असेतम् असेत
उत्तम असेयम् असेव असेम



आत्मनेपदे एकः द्वौ बहवः
प्रथम असेत असेयाताम् असेरन्
मध्यम असेथाः असेयाथाम् असेध्वम्
उत्तम असेय असेवहि असेमहि



कर्मणि एकः द्वौ बहवः
प्रथम अस्येत अस्येयाताम् अस्येरन्
मध्यम अस्येथाः अस्येयाथाम् अस्येध्वम्
उत्तम अस्येय अस्येवहि अस्येमहि



लोट्

परस्मैपदे एकः द्वौ बहवः
प्रथम असतु असताम् असन्तु
मध्यम अस असतम् असत
उत्तम असानि असाव असाम



आत्मनेपदे एकः द्वौ बहवः
प्रथम असताम् असेताम् असन्ताम्
मध्यम असस्व असेथाम् असध्वम्
उत्तम असै असावहै असामहै



कर्मणि एकः द्वौ बहवः
प्रथम अस्यताम् अस्येताम् अस्यन्ताम्
मध्यम अस्यस्व अस्येथाम् अस्यध्वम्
उत्तम अस्यै अस्यावहै अस्यामहै



लृट्

परस्मैपदे एकः द्वौ बहवः
प्रथम असिष्यति असिष्यतः असिष्यन्ति
मध्यम असिष्यसि असिष्यथः असिष्यथ
उत्तम असिष्यामि असिष्यावः असिष्यामः



आत्मनेपदे एकः द्वौ बहवः
प्रथम असिष्यते असिष्येते असिष्यन्ते
मध्यम असिष्यसे असिष्येथे असिष्यध्वे
उत्तम असिष्ये असिष्यावहे असिष्यामहे



लुट्

परस्मैपदे एकः द्वौ बहवः
प्रथम असिता असितारौ असितारः
मध्यम असितासि असितास्थः असितास्थ
उत्तम असितास्मि असितास्वः असितास्मः



लिट्

परस्मैपदे एकः द्वौ बहवः
प्रथम आस आसतुः आसुः
मध्यम आसिथ आसथुः आस
उत्तम आस आसिव आसिम



आत्मनेपदे एकः द्वौ बहवः
प्रथम आसे आसाते आसिरे
मध्यम आसिषे आसाथे आसिध्वे
उत्तम आसे आसिवहे आसिमहे


कृदन्त

=== क्त
अस्त m. n. अस्ता f. ===

=== क्तवत्
अस्तवत् m. n. अस्तवती f. ===

=== शतृ
असत् m. n. असन्ती f. ===

=== शानच्
असमान m. n. असमाना f. ===

=== शानच् कर्मणि
अस्यमान m. n. अस्यमाना f. ===

=== लुटादेश पर
असिष्यत् m. n. असिष्यन्ती f. ===

=== लुटादेश आत्म
असिष्यमाण m. n. असिष्यमाणा f. ===

=== तव्य
असितव्य m. n. असितव्या f. ===

=== अनीयर्
असनीय m. n. असनीया f. ===

=== लिडादेश पर
आसिवः m. n. आसुषी f. ===

=== लिडादेश आत्म
आसान m. n. आसाना f. ===

अव्यय

=== तुमुन्
असितुम् 

===

=== क्त्वा
अस्त्वा 

===

=== ल्यप्
॰अस्य 

===


धातुविभक्ति

तिङन्तावली कृ

अप्रत्ययान्तधातु

लट्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

करोति

कुरुतः

कुर्वन्ति

मध्यम

करोषि

कुरुथः

कुरुथ

उत्तम

करोमि

कुर्वः

कुर्मः

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

कुरुते

कुर्वाते

कुर्वते

मध्यम

कुरुषे

कुर्वाथे

कुरुध्वे

उत्तम

कुर्वे

कुर्वहे

कुर्महे

कर्मणि

एकः

द्वौ

बहवः

प्रथम

क्रियते

क्रियेते

क्रियन्ते

मध्यम

क्रियसे

क्रियेथे

क्रियध्वे

उत्तम

क्रिये

क्रियावहे

क्रियामहे

लङ्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

अकरोत्

अकुरुताम्

अकुर्वन्

मध्यम

अकरोः

अकुरुतम्

अकुरुत

उत्तम

अकरवम्

अकुर्व

अकुर्म

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

अकुरुत

अकुर्वाताम्

अकुर्वत

मध्यम

अकुरुथाः

अकुर्वाथाम्

अकुरुध्वम्

उत्तम

अकुर्वि

अकुर्वहि

अकुर्महि

कर्मणि

एकः

द्वौ

बहवः

प्रथम

अक्रियत

अक्रियेताम्

अक्रियन्त

मध्यम

अक्रियथाः

अक्रियेथाम्

अक्रियध्वम्

उत्तम

अक्रिये

अक्रियावहि

अक्रियामहि

विधिलिङ्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

कुर्यात्

कुर्याताम्

कुर्युः

मध्यम

कुर्याः

कुर्यातम्

कुर्यात

उत्तम

कुर्याम्

कुर्याव

कुर्याम

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

कुर्वीत

कुर्वीयाताम्

कुर्वीरन्

मध्यम

कुर्वीथाः

कुर्वीयाथाम्

कुर्वीध्वम्

उत्तम

कुर्वीय

कुर्वीवहि

कुर्वीमहि

कर्मणि

एकः

द्वौ

बहवः

प्रथम

क्रियेत

क्रियेयाताम्

क्रियेरन्

मध्यम

क्रियेथाः

क्रियेयाथाम्

क्रियेध्वम्

उत्तम

क्रियेय

क्रियेवहि

क्रियेमहि

लोट्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

करोतु

कुरुताम्

कुर्वन्तु

मध्यम

कुरु

कुरुतम्

कुरुत

उत्तम

करवाणि

करवाव

करवाम

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

कुरुताम्

कुर्वाताम्

कुर्वताम्

मध्यम

कुरुष्व

कुर्वाथाम्

कुरुध्वम्

उत्तम

करवै

करवावहै

करवामहै

कर्मणि

एकः

द्वौ

बहवः

प्रथम

क्रियताम्

क्रियेताम्

क्रियन्ताम्

मध्यम

क्रियस्व

क्रियेथाम्

क्रियध्वम्

उत्तम

क्रियै

क्रियावहै

क्रियामहै

लृट्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

करिष्यति

करिष्यतः

करिष्यन्ति

मध्यम

करिष्यसि

करिष्यथः

करिष्यथ

उत्तम

करिष्यामि

करिष्यावः

करिष्यामः

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

करिष्यते

करिष्येते

करिष्यन्ते

मध्यम

करिष्यसे

करिष्येथे

करिष्यध्वे

उत्तम

करिष्ये

करिष्यावहे

करिष्यामहे

लृङ्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

अकरिष्यत्

अकरिष्यताम्

अकरिष्यन्

मध्यम

अकरिष्यः

अकरिष्यतम्

अकरिष्यत

उत्तम

अकरिष्यम्

अकरिष्याव

अकरिष्याम

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

अकरिष्यत

अकरिष्येताम्

अकरिष्यन्त

मध्यम

अकरिष्यथाः

अकरिष्येथाम्

अकरिष्यध्वम्

उत्तम

अकरिष्ये

अकरिष्यावहि

अकरिष्यामहि

लुट्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

कर्ता

कर्तारौ

कर्तारः

मध्यम

कर्तासि

कर्तास्थः

कर्तास्थ

उत्तम

कर्तास्मि

कर्तास्वः

कर्तास्मः

लिट्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

चकार

चक्रतुः

चक्रुः

मध्यम

चकर्थ

चक्रथुः

चक्र

उत्तम

चकार | चकर

चकृव

चकृम

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

चक्रे

चक्राते

चक्रिरे

मध्यम

चकृषे

चक्राथे

चकृध्वे

उत्तम

चक्रे

चकृवहे

चकृमहे

लुङ्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

अकार्षीत् | अकः

अकृताम् | अकार्ष्टाम्

अक्रन् | अकार्षुः

मध्यम

अकार्षीः | अकः

अकृतम् | अकार्ष्टम्

अकृत | अकार्ष्ट

उत्तम

अकार्षम् | अकरम्

अकृव | अकार्ष्व

अकृम | अकार्ष्म

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

अकृत | अकृत | अकारि

अक्राताम् | अकृषाताम्

अक्रत | अकृषत

मध्यम

अकृथाः | अकृथाः

अक्राथाम् | अकृषाथाम्

अकृध्वम् | अकृढ्वम्

उत्तम

अक्रि | अकृषि

अकृष्वहि | अकृवहि

अकृष्महि | अकृमहि

आगमाभावयुक्तलुङ्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

कार्षीत्

कार्ष्टाम्

कार्षुः

मध्यम

कार्षीः

कार्ष्टम्

कार्ष्ट

उत्तम

कार्षम्

कार्ष्व

कार्ष्म

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

कृत | कृत

क्राताम् | कृषाताम्

क्रत | कृषत

मध्यम

कृथाः | कृथाः

क्राथाम् | कृषाथाम्

कृध्वम् | कृढ्वम्

उत्तम

क्रि | कृषि

कृष्वहि | कृवहि

कृष्महि | कृमहि

कृदन्त

क्त

 कृत m. n. कृता f.
 

क्तवत्

 कृतवत् m. n. कृतवती f.
 

शतृ

 कुर्वत् m. n. कुर्वती f.
 

शानच्

 कुर्वाण m. n. कुर्वाणा f.
 

शानच् कर्मणि

 क्रियमाण m. n. क्रियमाणा f.
 

लुटादेश पर

 करिष्यत् m. n. करिष्यन्ती f.
 

लुटादेश आत्म

 करिष्यमाण m. n. करिष्यमाणा f.
 

तव्य

 कर्तव्य m. n. कर्तव्या f.
 

यत्

 कार्य m. n. कार्या f.
 

अनीयर्

 करणीय m. n. करणीया f.
 

यत्

 कृत्य m. n. कृत्या f.
 

लिडादेश पर

 चकृवः m. n. चक्रुषी f.
 

लिडादेश आत्म

 चक्राण m. n. चक्राणा f.  

अव्यय

तुमुन्

 कर्तुम् 
 

क्त्वा

 कृत्वा 
 

क्त्वा

 कारम् 
 

ल्यप्

 ॰कृत्य 
 

ल्यप्

 ॰कारम्   

तिङन्तावली रुद्[सम्पादयतु]

अप्रत्ययान्तधातु
लट्

परस्मैपदे एकः द्वौ बहवः
प्रथम रोदिति रुदितः रुदन्ति
मध्यम रोदिषि रुदिथः रुदिथ
उत्तम रोदिमि रुदिवः रुदिमः



कर्मणि एकः द्वौ बहवः
प्रथम रुद्यते रुद्येते रुद्यन्ते
मध्यम रुद्यसे रुद्येथे रुद्यध्वे
उत्तम रुद्ये रुद्यावहे रुद्यामहे



लङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम अरोदीत् | अरोदत् अरुदिताम् अरुदन्
मध्यम अरोदीः | अरोदः अरुदितम् अरुदित
उत्तम अरोदम् अरुदिव अरुदिम



कर्मणि एकः द्वौ बहवः
प्रथम अरुद्यत अरुद्येताम् अरुद्यन्त
मध्यम अरुद्यथाः अरुद्येथाम् अरुद्यध्वम्
उत्तम अरुद्ये अरुद्यावहि अरुद्यामहि



विधिलिङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम रुद्यात् रुद्याताम् रुद्युः
मध्यम रुद्याः रुद्यातम् रुद्यात
उत्तम रुद्याम् रुद्याव रुद्याम



कर्मणि एकः द्वौ बहवः
प्रथम रुद्येत रुद्येयाताम् रुद्येरन्
मध्यम रुद्येथाः रुद्येयाथाम् रुद्येध्वम्
उत्तम रुद्येय रुद्येवहि रुद्येमहि



लोट्

परस्मैपदे एकः द्वौ बहवः
प्रथम रोदितु रुदिताम् रुदन्तु
मध्यम रुदिहि रुदितम् रुदित
उत्तम रोदानि रोदाव रोदाम



कर्मणि एकः द्वौ बहवः
प्रथम रुद्यताम् रुद्येताम् रुद्यन्ताम्
मध्यम रुद्यस्व रुद्येथाम् रुद्यध्वम्
उत्तम रुद्यै रुद्यावहै रुद्यामहै



लृट्

परस्मैपदे एकः द्वौ बहवः
प्रथम रोदिष्यति रोदिष्यतः रोदिष्यन्ति
मध्यम रोदिष्यसि रोदिष्यथः रोदिष्यथ
उत्तम रोदिष्यामि रोदिष्यावः रोदिष्यामः



लुट्

परस्मैपदे एकः द्वौ बहवः
प्रथम रोदिता रोदितारौ रोदितारः
मध्यम रोदितासि रोदितास्थः रोदितास्थ
उत्तम रोदितास्मि रोदितास्वः रोदितास्मः



लिट्

परस्मैपदे एकः द्वौ बहवः
प्रथम रुरोद रुरुदतुः रुरुदुः
मध्यम रुरोदिथ रुरुदथुः रुरुद
उत्तम रुरोद रुरुदिव रुरुदिम


कृदन्त

=== क्त
रोदित m. n. रोदिता f. ===

=== क्त
रुदित m. n. रुदिता f. ===

=== क्तवत्
रुदितवत् m. n. रुदितवती f. ===

=== क्तवत्
रोदितवत् m. n. रोदितवती f. ===

=== शतृ
रुदत् m. n. रुदती f. ===

=== शानच् कर्मणि
रुद्यमान m. n. रुद्यमाना f. ===

=== लुटादेश पर
रोदिष्यत् m. n. रोदिष्यन्ती f. ===

=== तव्य
रोदितव्य m. n. रोदितव्या f. ===

=== यत्
रोद्य m. n. रोद्या f. ===

=== अनीयर्
रोदनीय m. n. रोदनीया f. ===

=== लिडादेश पर
रुरुद्वः m. n. रुरुदुषी f. ===

अव्यय

=== तुमुन्
रोदितुम् 

===

=== क्त्वा
रोदित्वा 

===

=== क्त्वा
रुदित्वा 

===

=== ल्यप्
॰रुद्य ===


धातुविभक्ति

तिङन्तावली शी

अप्रत्ययान्तधातु

लट्

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

शेते

शयाते

शेरते

मध्यम

शेषे

शयाथे

शेध्वे

उत्तम

शये

शेवहे

शेमहे

कर्मणि

एकः

द्वौ

बहवः

प्रथम

शय्यते

शय्येते

शय्यन्ते

मध्यम

शय्यसे

शय्येथे

शय्यध्वे

उत्तम

शय्ये

शय्यावहे

शय्यामहे

लङ्

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

अशेत

अशयाताम्

अशेरत

मध्यम

अशेथाः

अशयाथाम्

अशेध्वम्

उत्तम

अशयि

अशेवहि

अशेमहि

कर्मणि

एकः

द्वौ

बहवः

प्रथम

अशय्यत

अशय्येताम्

अशय्यन्त

मध्यम

अशय्यथाः

अशय्येथाम्

अशय्यध्वम्

उत्तम

अशय्ये

अशय्यावहि

अशय्यामहि

विधिलिङ्

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

शयीत

शयीयाताम्

शयीरन्

मध्यम

शयीथाः

शयीयाथाम्

शयीध्वम्

उत्तम

शयीय

शयीवहि

शयीमहि

कर्मणि

एकः

द्वौ

बहवः

प्रथम

शय्येत

शय्येयाताम्

शय्येरन्

मध्यम

शय्येथाः

शय्येयाथाम्

शय्येध्वम्

उत्तम

शय्येय

शय्येवहि

शय्येमहि

लोट्

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

शेताम्

शयाताम्

शेरताम्

मध्यम

शेष्व

शयाथाम्

शेध्वम्

उत्तम

शयै

शयावहै

शयामहै

कर्मणि

एकः

द्वौ

बहवः

प्रथम

शय्यताम्

शय्येताम्

शय्यन्ताम्

मध्यम

शय्यस्व

शय्येथाम्

शय्यध्वम्

उत्तम

शय्यै

शय्यावहै

शय्यामहै

लृट्

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

शेष्यते | शयिष्यते

शेष्येते | शयिष्येते

शेष्यन्ते | शयिष्यन्ते

मध्यम

शेष्यसे | शयिष्यसे

शेष्येथे | शयिष्येथे

शेष्यध्वे | शयिष्यध्वे

उत्तम

शेष्ये | शयिष्ये

शेष्यावहे | शयिष्यावहे

शेष्यामहे | शयिष्यामहे

लुट्

परस्मैपदे

एकः

द्वौ

बहवः

प्रथम

शेता | शयिता

शेतारौ | शयितारौ

शेतारः | शयितारः

मध्यम

शेतासि | शयितासि

शेतास्थः | शयितास्थः

शेतास्थ | शयितास्थ

उत्तम

शेतास्मि | शयितास्मि

शेतास्वः | शयितास्वः

शेतास्मः | शयितास्मः

लिट्

आत्मनेपदे

एकः

द्वौ

बहवः

प्रथम

शिश्ये

शिश्याते

शिश्यिरे

मध्यम

शिश्यिषे

शिश्याथे

शिश्यिध्वे

उत्तम

शिश्ये

शिश्यिवहे

शिश्यिमहे

कृदन्त

क्त

 शयित m. n. शयिता f.
 

क्तवत्

 शयितवत् m. n. शयितवती f.
 

शानच्

 शयान m. n. शयाना f.
 

शानच् कर्मणि

 शय्यमान m. n. शय्यमाना f.
 

लुटादेश आत्म

 शयिष्यमाण m. n. शयिष्यमाणा f.
 

लुटादेश आत्म

 शेष्यमाण m. n. शेष्यमाणा f.
 

तव्य

 शेतव्य m. n. शेतव्या f.
 

तव्य

 शयितव्य m. n. शयितव्या f.
 

यत्

 शेय m. n. शेया f.
 

अनीयर्

 शयनीय m. n. शयनीया f.
 

लिडादेश आत्म

 शिश्यान m. n. शिश्याना f.  

अव्यय

तुमुन्

 शेतुम् 
 

तुमुन्

 शयितुम् 
 

क्त्वा

 शयित्वा 
 

ल्यप्

 ॰शय्य   

परस्मैपदी
लट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दहति दहतः दहन्ति
मध्यमपुरुषः दहसि दहथः दहथ
उत्तमपुरुषः दहामि दहावः दहामः
लिट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ददाह देहतुः देहुः
मध्यमपुरुषः ददग्ध/देहिथ देहथुः देह
उत्तमपुरुषः ददह/ददाह देहिव देहिम
लुट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दग्धा दग्धारौ दग्धारः
मध्यमपुरुषः दग्धासि दग्धास्थः दग्धास्थ
उत्तमपुरुषः दग्धास्मि दग्धास्वः दग्धास्मः
लृट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धक्ष्यति धक्ष्यतः धक्ष्यन्ति
मध्यमपुरुषः धक्ष्यसि धक्ष्यथः धक्ष्यथ
उत्तमपुरुषः धक्ष्यामि धक्ष्यावः धक्ष्यामः
लोट्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दहतु/दहतात् दहताम् दहन्तु
मध्यमपुरुषः दहतात्/दह दहतम् दहत
उत्तमपुरुषः दहानि दहाव दहाम
लङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदहत् अदहताम् अदहन्
मध्यमपुरुषः अदहः अदहतम् अदहत
उत्तमपुरुषः अदहम् अदहाव अदहाम
विधिलिङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दहेत् दहेताम् दहेयुः
मध्यमपुरुषः दहेः दहेतम् दहेत
उत्तमपुरुषः दहेयम् दहेव दहेम
आशीर्लिङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दह्यात् दह्यास्ताम् दह्यासुः
मध्यमपुरुषः दह्याः दह्यास्तम् दह्यास्त
उत्तमपुरुषः दह्यासम् दह्यास्व दह्यास्म
लुङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधाक्षीत् अदाग्धाम् अधाक्षुः
मध्यमपुरुषः अधाक्षीः अदाग्धम् अदाग्ध
उत्तमपुरुषः अधक्षम् अधाक्ष्व अधाक्ष्म
लृङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधक्ष्यत् अधक्ष्यताम् अधक्ष्यन्
मध्यमपुरुषः अधक्ष्यः अधक्ष्यतम् अधक्ष्यत
उत्तमपुरुषः अधक्ष्यम् अधक्ष्याव अधक्ष्याम

धातुविभक्ति[सम्पादयतु]

तिङन्तावली वर्ध्[सम्पादयतु]

अप्रत्ययान्तधातु
लट्

परस्मैपदे एकः द्वौ बहवः
प्रथम वर्धयति वर्धयतः वर्धयन्ति
मध्यम वर्धयसि वर्धयथः वर्धयथ
उत्तम वर्धयामि वर्धयावः वर्धयामः



आत्मनेपदे एकः द्वौ बहवः
प्रथम वर्धयते वर्धयेते वर्धयन्ते
मध्यम वर्धयसे वर्धयेथे वर्धयध्वे
उत्तम वर्धये वर्धयावहे वर्धयामहे



कर्मणि एकः द्वौ बहवः
प्रथम वर्ध्यते वर्ध्येते वर्ध्यन्ते
मध्यम वर्ध्यसे वर्ध्येथे वर्ध्यध्वे
उत्तम वर्ध्ये वर्ध्यावहे वर्ध्यामहे



लङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम अवर्धयत् अवर्धयताम् अवर्धयन्
मध्यम अवर्धयः अवर्धयतम् अवर्धयत
उत्तम अवर्धयम् अवर्धयाव अवर्धयाम



आत्मनेपदे एकः द्वौ बहवः
प्रथम अवर्धयत अवर्धयेताम् अवर्धयन्त
मध्यम अवर्धयथाः अवर्धयेथाम् अवर्धयध्वम्
उत्तम अवर्धये अवर्धयावहि अवर्धयामहि



कर्मणि एकः द्वौ बहवः
प्रथम अवर्ध्यत अवर्ध्येताम् अवर्ध्यन्त
मध्यम अवर्ध्यथाः अवर्ध्येथाम् अवर्ध्यध्वम्
उत्तम अवर्ध्ये अवर्ध्यावहि अवर्ध्यामहि



विधिलिङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम वर्धयेत् वर्धयेताम् वर्धयेयुः
मध्यम वर्धयेः वर्धयेतम् वर्धयेत
उत्तम वर्धयेयम् वर्धयेव वर्धयेम



आत्मनेपदे एकः द्वौ बहवः
प्रथम वर्धयेत वर्धयेयाताम् वर्धयेरन्
मध्यम वर्धयेथाः वर्धयेयाथाम् वर्धयेध्वम्
उत्तम वर्धयेय वर्धयेवहि वर्धयेमहि



कर्मणि एकः द्वौ बहवः
प्रथम वर्ध्येत वर्ध्येयाताम् वर्ध्येरन्
मध्यम वर्ध्येथाः वर्ध्येयाथाम् वर्ध्येध्वम्
उत्तम वर्ध्येय वर्ध्येवहि वर्ध्येमहि



लोट्

परस्मैपदे एकः द्वौ बहवः
प्रथम वर्धयतु वर्धयताम् वर्धयन्तु
मध्यम वर्धय वर्धयतम् वर्धयत
उत्तम वर्धयानि वर्धयाव वर्धयाम



आत्मनेपदे एकः द्वौ बहवः
प्रथम वर्धयताम् वर्धयेताम् वर्धयन्ताम्
मध्यम वर्धयस्व वर्धयेथाम् वर्धयध्वम्
उत्तम वर्धयै वर्धयावहै वर्धयामहै



कर्मणि एकः द्वौ बहवः
प्रथम वर्ध्यताम् वर्ध्येताम् वर्ध्यन्ताम्
मध्यम वर्ध्यस्व वर्ध्येथाम् वर्ध्यध्वम्
उत्तम वर्ध्यै वर्ध्यावहै वर्ध्यामहै



लृट्

परस्मैपदे एकः द्वौ बहवः
प्रथम वर्धयिष्यति वर्धयिष्यतः वर्धयिष्यन्ति
मध्यम वर्धयिष्यसि वर्धयिष्यथः वर्धयिष्यथ
उत्तम वर्धयिष्यामि वर्धयिष्यावः वर्धयिष्यामः



आत्मनेपदे एकः द्वौ बहवः
प्रथम वर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते
मध्यम वर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे
उत्तम वर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे



लुट्

परस्मैपदे एकः द्वौ बहवः
प्रथम वर्धयिता वर्धयितारौ वर्धयितारः
मध्यम वर्धयितासि वर्धयितास्थः वर्धयितास्थ
उत्तम वर्धयितास्मि वर्धयितास्वः वर्धयितास्मः


कृदन्त

क्त
वर्धित m. n. वर्धिता f.
[सम्पादयतु]

क्तवत्
वर्धितवत् m. n. वर्धितवती f.
[सम्पादयतु]

शतृ
वर्धयत् m. n. वर्धयन्ती f.
[सम्पादयतु]

शानच्
वर्धयमान m. n. वर्धयमाना f.
[सम्पादयतु]

शानच् कर्मणि
वर्ध्यमान m. n. वर्ध्यमाना f.
[सम्पादयतु]

लुटादेश पर
वर्धयिष्यत् m. n. वर्धयिष्यन्ती f.
[सम्पादयतु]

लुटादेश आत्म
वर्धयिष्यमाण m. n. वर्धयिष्यमाणा f.
[सम्पादयतु]

तव्य
वर्धयितव्य m. n. वर्धयितव्या f.
[सम्पादयतु]

यत्
वर्ध्य m. n. वर्ध्या f.
[सम्पादयतु]

अनीयर्
वर्धनीय m. n. वर्धनीया f.
[सम्पादयतु]

अव्यय

=== तुमुन्
वर्धयितुम् 

===

=== क्त्वा
वर्धयित्वा 

===

=== ल्यप्
॰वर्ध्य 

===

=== लिट्
वर्धयाम् 

===

तिङन्तावली हन्[सम्पादयतु]

अप्रत्ययान्तधातु
लट्

परस्मैपदे एकः द्वौ बहवः
प्रथम हन्ति हतः घ्नन्ति
मध्यम हंसि हथः हथ
उत्तम हन्मि हन्वः हन्मः



आत्मनेपदे एकः द्वौ बहवः
प्रथम हते घ्नाते घ्नते
मध्यम हसे घ्नाथे हध्वे
उत्तम घ्ने हन्वहे हन्महे



कर्मणि एकः द्वौ बहवः
प्रथम हन्यते हन्येते हन्यन्ते
मध्यम हन्यसे हन्येथे हन्यध्वे
उत्तम हन्ये हन्यावहे हन्यामहे



लङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम अहन् अहताम् अघ्नन्
मध्यम अहन् अहतम् अहत
उत्तम अहनम् अहन्व अहन्म



आत्मनेपदे एकः द्वौ बहवः
प्रथम अहत अघ्नाताम् अघ्नत
मध्यम अहथाः अघ्नाथाम् अहध्वम्
उत्तम अघ्नि अहन्वहि अहन्महि



कर्मणि एकः द्वौ बहवः
प्रथम अहन्यत अहन्येताम् अहन्यन्त
मध्यम अहन्यथाः अहन्येथाम् अहन्यध्वम्
उत्तम अहन्ये अहन्यावहि अहन्यामहि



विधिलिङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम हन्यात् हन्याताम् हन्युः
मध्यम हन्याः हन्यातम् हन्यात
उत्तम हन्याम् हन्याव हन्याम



आत्मनेपदे एकः द्वौ बहवः
प्रथम घ्नीत घ्नीयाताम् घ्नीरन्
मध्यम घ्नीथाः घ्नीयाथाम् घ्नीध्वम्
उत्तम घ्नीय घ्नीवहि घ्नीमहि



कर्मणि एकः द्वौ बहवः
प्रथम हन्येत हन्येयाताम् हन्येरन्
मध्यम हन्येथाः हन्येयाथाम् हन्येध्वम्
उत्तम हन्येय हन्येवहि हन्येमहि



लोट्

परस्मैपदे एकः द्वौ बहवः
प्रथम हन्तु हताम् घ्नन्तु
मध्यम जहि हतम् हत
उत्तम हनानि हनाव हनाम



आत्मनेपदे एकः द्वौ बहवः
प्रथम हताम् घ्नाताम् घ्नताम्
मध्यम हस्व घ्नाथाम् हध्वम्
उत्तम हनै हनावहै हनामहै



कर्मणि एकः द्वौ बहवः
प्रथम हन्यताम् हन्येताम् हन्यन्ताम्
मध्यम हन्यस्व हन्येथाम् हन्यध्वम्
उत्तम हन्यै हन्यावहै हन्यामहै



लृट्

परस्मैपदे एकः द्वौ बहवः
प्रथम हनिष्यति | हंस्यति हनिष्यतः | हंस्यतः हनिष्यन्ति |हंस्यन्ति
मध्यम हनिष्यसि | हंस्यसि हनिष्यथः | हंस्यथः हनिष्यथ | हंस्यथ
उत्तम हनिष्यामि |हंस्यामि हनिष्यावः |हंस्यावः हनिष्यामः |हंस्यामः



आत्मनेपदे एकः द्वौ बहवः
प्रथम हनिष्यते | हंस्यते हनिष्येते | हंस्येते हनिष्यन्ते | हंस्यन्ते
मध्यम हनिष्यसे |हंस्यसे हनिष्येथे | हंस्येथे हनिष्यध्वे | हंस्यध्वे
उत्तम हनिष्ये | हंस्ये हनिष्यावहे |हंस्यावहे हनिष्यामहे |हंस्यामहे



लुट्

परस्मैपदे एकः द्वौ बहवः
प्रथम हन्ता हन्तारौ हन्तारः
मध्यम हन्तासि हन्तास्थः हन्तास्थ
उत्तम हन्तास्मि हन्तास्वः हन्तास्मः



लिट्

परस्मैपदे एकः द्वौ बहवः
प्रथम जघान जघ्नतुः जघ्नुः
मध्यम जघन्थ | जघनिथ जघ्नथुः जघ्न
उत्तम जघान | जघन जघ्निव जघ्निम



आत्मनेपदे एकः द्वौ बहवः
प्रथम जघ्ने जघ्नाते जघ्निरे
मध्यम जघ्निषे जघ्नाथे जघ्निध्वे
उत्तम जघ्ने जघ्निवहे जघ्निमहे


कृदन्त

क्त
हत m. n. हता f.
[सम्पादयतु]

क्तवत्
हतवत् m. n. हतवती f.
[सम्पादयतु]

शतृ
घ्नत् m. n. घ्नती f.
[सम्पादयतु]

शानच्
हनान m. n. हनाना f.
[सम्पादयतु]

शानच् कर्मणि
हन्यमान m. n. हन्यमाना f.
[सम्पादयतु]

लुटादेश पर
हंस्यत् m. n. हंस्यन्ती f.
[सम्पादयतु]

लुटादेश पर
हनिष्यत् m. n. हनिष्यन्ती f.
[सम्पादयतु]

लुटादेश आत्म
हनिष्यमाण m. n. हनिष्यमाणा f.
[सम्पादयतु]

लुटादेश आत्म
हंस्यमान m. n. हंस्यमाना f.
[सम्पादयतु]

तव्य
हन्तव्य m. n. हन्तव्या f.
[सम्पादयतु]

यत्
घात्य m. n. घात्या f.
[सम्पादयतु]

अनीयर्
हननीय m. n. हननीया f.
[सम्पादयतु]

लिडादेश पर
जघ्निवः m. n. जघ्नुषी f.
[सम्पादयतु]

लिडादेश आत्म
जघ्नान m. n. जघ्नाना f.
[सम्पादयतु]

अव्यय

तुमुन्
हन्तुम् 
[सम्पादयतु]

क्त्वा
हत्वा 
[सम्पादयतु]

ल्यप्
॰हन्य 
[सम्पादयतु]

ल्यप्
॰हत्य 
[सम्पादयतु]

तिङन्तावली भुज्[सम्पादयतु]

अप्रत्ययान्तधातु
लट्

परस्मैपदे एकः द्वौ बहवः
प्रथम भुनक्ति भुङ्क्तः भुञ्जन्ति
मध्यम भुनक्षि भुङ्क्थः भुङ्क्थ
उत्तम भुनज्मि भुञ्ज्वः भुञ्ज्मः



आत्मनेपदे एकः द्वौ बहवः
प्रथम भुङ्क्ते भुञ्जाते भुञ्जते
मध्यम भुङ्क्षे भुञ्जाथे भुङ्ग्ध्वे
उत्तम भुञ्जे भुञ्ज्वहे भुञ्ज्महे



कर्मणि एकः द्वौ बहवः
प्रथम भुज्यते भुज्येते भुज्यन्ते
मध्यम भुज्यसे भुज्येथे भुज्यध्वे
उत्तम भुज्ये भुज्यावहे भुज्यामहे



लङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम अभुनक् अभुङ्क्ताम् अभुञ्जन्
मध्यम अभुनक् अभुङ्क्तम् अभुङ्क्त
उत्तम अभुनजम् अभुञ्ज्व अभुञ्ज्म



आत्मनेपदे एकः द्वौ बहवः
प्रथम अभुङ्क्त अभुञ्जाताम् अभुञ्जत
मध्यम अभुङ्क्थाः अभुञ्जाथाम् अभुङ्ग्ध्वम्
उत्तम अभुञ्जि अभुञ्ज्वहि अभुञ्ज्महि



कर्मणि एकः द्वौ बहवः
प्रथम अभुज्यत अभुज्येताम् अभुज्यन्त
मध्यम अभुज्यथाः अभुज्येथाम् अभुज्यध्वम्
उत्तम अभुज्ये अभुज्यावहि अभुज्यामहि



विधिलिङ्

परस्मैपदे एकः द्वौ बहवः
प्रथम भुञ्ज्यात् भुञ्ज्याताम् भुञ्ज्युः
मध्यम भुञ्ज्याः भुञ्ज्यातम् भुञ्ज्यात
उत्तम भुञ्ज्याम् भुञ्ज्याव भुञ्ज्याम



आत्मनेपदे एकः द्वौ बहवः
प्रथम भुञ्जीत भुञ्जीयाताम् भुञ्जीरन्
मध्यम भुञ्जीथाः भुञ्जीयाथाम् भुञ्जीध्वम्
उत्तम भुञ्जीय भुञ्जीवहि भुञ्जीमहि



कर्मणि एकः द्वौ बहवः
प्रथम भुज्येत भुज्येयाताम् भुज्येरन्
मध्यम भुज्येथाः भुज्येयाथाम् भुज्येध्वम्
उत्तम भुज्येय भुज्येवहि भुज्येमहि



लोट्

परस्मैपदे एकः द्वौ बहवः
प्रथम भुनक्तु भुङ्क्ताम् भुञ्जन्तु
मध्यम भुङ्ग्धि भुङ्क्तम् भुङ्क्त
उत्तम भुनजानि भुनजाव भुनजाम



आत्मनेपदे एकः द्वौ बहवः
प्रथम भुङ्क्ताम् भुञ्जाताम् भुञ्जताम्
मध्यम भुङ्क्ष्व भुञ्जाथाम् भुङ्ग्ध्वम्
उत्तम भुनजै भुनजावहै भुनजामहै



कर्मणि एकः द्वौ बहवः
प्रथम भुज्यताम् भुज्येताम् भुज्यन्ताम्
मध्यम भुज्यस्व भुज्येथाम् भुज्यध्वम्
उत्तम भुज्यै भुज्यावहै भुज्यामहै



लृट्

परस्मैपदे एकः द्वौ बहवः
प्रथम भोक्ष्यति भोक्ष्यतः भोक्ष्यन्ति
मध्यम भोक्ष्यसि भोक्ष्यथः भोक्ष्यथ
उत्तम भोक्ष्यामि भोक्ष्यावः भोक्ष्यामः



आत्मनेपदे एकः द्वौ बहवः
प्रथम भोक्ष्यते भोक्ष्येते भोक्ष्यन्ते
मध्यम भोक्ष्यसे भोक्ष्येथे भोक्ष्यध्वे
उत्तम भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे



लुट्

परस्मैपदे एकः द्वौ बहवः
प्रथम भोक्ता भोक्तारौ भोक्तारः
मध्यम भोक्तासि भोक्तास्थः भोक्तास्थ
उत्तम भोक्तास्मि भोक्तास्वः भोक्तास्मः



लिट्

परस्मैपदे एकः द्वौ बहवः
प्रथम बुभोज बुभुजतुः बुभुजुः
मध्यम बुभोजिथ बुभुजथुः बुभुज
उत्तम बुभोज बुभुजिव बुभुजिम



आत्मनेपदे एकः द्वौ बहवः
प्रथम बुभुजे बुभुजाते बुभुजिरे
मध्यम बुभुजिषे बुभुजाथे बुभुजिध्वे
उत्तम बुभुजे बुभुजिवहे बुभुजिमहे


कृदन्त

क्त
भुक्त m. n. भुक्ता f.
[सम्पादयतु]

क्तवत्
भुक्तवत् m. n. भुक्तवती f.
[सम्पादयतु]

शतृ
भुञ्जत् m. n. भुञ्जती f.
[सम्पादयतु]

शानच्
भुञ्जान m. n. भुञ्जाना f.
[सम्पादयतु]

शानच् कर्मणि
भुज्यमान m. n. भुज्यमाना f.
[सम्पादयतु]

लुटादेश पर
भोक्ष्यत् m. n. भोक्ष्यन्ती f.
[सम्पादयतु]

लुटादेश आत्म
भोक्ष्यमाण m. n. भोक्ष्यमाणा f.
[सम्पादयतु]

तव्य
भोक्तव्य m. n. भोक्तव्या f.
[सम्पादयतु]

यत्
भोग्य m. n. भोग्या f.
[सम्पादयतु]

अनीयर्
भोजनीय m. n. भोजनीया f.
[सम्पादयतु]

लिडादेश पर
बुभुज्वः m. n. बुभुजुषी f.
[सम्पादयतु]

लिडादेश आत्म
बुभुजान m. n. बुभुजाना f.
[सम्पादयतु]

अव्यय

तुमुन्
भोक्तुम् 
[सम्पादयतु]

क्त्वा
भुक्त्वा 
[सम्पादयतु]

ल्यप्
॰भुज्य 
[सम्पादयतु]

धातुविभक्ति[सम्पादयतु]

तिङन्तावली प्रेष्[सम्पादयतु]

अप्रत्ययान्तधातु
लट्
परस्मैपदे एकः द्वौ बहवः
प्रथम प्रेषयति प्रेषयतः प्रेषयन्ति
मध्यम प्रेषयसि प्रेषयथः प्रेषयथ
उत्तम प्रेषयामि प्रेषयावः प्रेषयामः
आत्मनेपदे एकः द्वौ बहवः
प्रथम प्रेषयते प्रेषयेते प्रेषयन्ते
मध्यम प्रेषयसे प्रेषयेथे प्रेषयध्वे
उत्तम प्रेषये प्रेषयावहे प्रेषयामहे
कर्मणि एकः द्वौ बहवः
प्रथम प्रेष्यते प्रेष्येते प्रेष्यन्ते
मध्यम प्रेष्यसे प्रेष्येथे प्रेष्यध्वे
उत्तम प्रेष्ये प्रेष्यावहे प्रेष्यामहे
लङ्
परस्मैपदे एकः द्वौ बहवः
प्रथम अप्रेषयत् अप्रेषयताम् अप्रेषयन्
मध्यम अप्रेषयः अप्रेषयतम् अप्रेषयत
उत्तम अप्रेषयम् अप्रेषयाव अप्रेषयाम
आत्मनेपदे एकः द्वौ बहवः
प्रथम अप्रेषयत अप्रेषयेताम् अप्रेषयन्त
मध्यम अप्रेषयथाः अप्रेषयेथाम् अप्रेषयध्वम्
उत्तम अप्रेषये अप्रेषयावहि अप्रेषयामहि
कर्मणि एकः द्वौ बहवः
प्रथम अप्रेष्यत अप्रेष्येताम् अप्रेष्यन्त
मध्यम अप्रेष्यथाः अप्रेष्येथाम् अप्रेष्यध्वम्
उत्तम अप्रेष्ये अप्रेष्यावहि अप्रेष्यामहि
विधिलिङ्
परस्मैपदे एकः द्वौ बहवः
प्रथम प्रेषयेत् प्रेषयेताम् प्रेषयेयुः
मध्यम प्रेषयेः प्रेषयेतम् प्रेषयेत
उत्तम प्रेषयेयम् प्रेषयेव प्रेषयेम
आत्मनेपदे एकः द्वौ बहवः
प्रथम प्रेषयेत प्रेषयेयाताम् प्रेषयेरन्
मध्यम प्रेषयेथाः प्रेषयेयाथाम् प्रेषयेध्वम्
उत्तम प्रेषयेय प्रेषयेवहि प्रेषयेमहि
कर्मणि एकः द्वौ बहवः
प्रथम प्रेष्येत प्रेष्येयाताम् प्रेष्येरन्
मध्यम प्रेष्येथाः प्रेष्येयाथाम् प्रेष्येध्वम्
उत्तम प्रेष्येय प्रेष्येवहि प्रेष्येमहि
लोट्
परस्मैपदे एकः द्वौ बहवः
प्रथम प्रेषयतु प्रेषयताम् प्रेषयन्तु
मध्यम प्रेषय प्रेषयतम् प्रेषयत
उत्तम प्रेषयाणि प्रेषयाव प्रेषयाम
आत्मनेपदे एकः द्वौ बहवः
प्रथम प्रेषयताम् प्रेषयेताम् प्रेषयन्ताम्
मध्यम प्रेषयस्व प्रेषयेथाम् प्रेषयध्वम्
उत्तम प्रेषयै प्रेषयावहै प्रेषयामहै
कर्मणि एकः द्वौ बहवः
प्रथम प्रेष्यताम् प्रेष्येताम् प्रेष्यन्ताम्
मध्यम प्रेष्यस्व प्रेष्येथाम् प्रेष्यध्वम्
उत्तम प्रेष्यै प्रेष्यावहै प्रेष्यामहै
लृट्
परस्मैपदे एकः द्वौ बहवः
प्रथम प्रेषयिष्यति प्रेषयिष्यतः प्रेषयिष्यन्ति
मध्यम प्रेषयिष्यसि प्रेषयिष्यथः प्रेषयिष्यथ
उत्तम प्रेषयिष्यामि प्रेषयिष्यावः प्रेषयिष्यामः
आत्मनेपदे एकः द्वौ बहवः
प्रथम प्रेषयिष्यते प्रेषयिष्येते प्रेषयिष्यन्ते
मध्यम प्रेषयिष्यसे प्रेषयिष्येथे प्रेषयिष्यध्वे
उत्तम प्रेषयिष्ये प्रेषयिष्यावहे प्रेषयिष्यामहे
लुट्
परस्मैपदे एकः द्वौ बहवः
प्रथम प्रेषयिता प्रेषयितारौ प्रेषयितारः
मध्यम प्रेषयितासि प्रेषयितास्थः प्रेषयितास्थ
उत्तम प्रेषयितास्मि प्रेषयितास्वः प्रेषयितास्मः
कृदन्त

क्त[सम्पादयतु]

प्रेषित m. n. प्रेषिता f.[सम्पादयतु]

क्तवत्[सम्पादयतु]

प्रेषितवत् m. n. प्रेषितवती f.[सम्पादयतु]

शतृ[सम्पादयतु]

प्रेषयत् m. n. प्रेषयन्ती f.[सम्पादयतु]

शानच्[सम्पादयतु]

प्रेषयमाण m. n. प्रेषयमाणा f.[सम्पादयतु]

शानच् कर्मणि[सम्पादयतु]

प्रेष्यमाण m. n. प्रेष्यमाणा f.[सम्पादयतु]

लुटादेश पर[सम्पादयतु]

प्रेषयिष्यत् m. n. प्रेषयिष्यन्ती f.[सम्पादयतु]

लुटादेश आत्म[सम्पादयतु]

प्रेषयिष्यमाण m. n. प्रेषयिष्यमाणा f.[सम्पादयतु]

तव्य[सम्पादयतु]

प्रेषयितव्य m. n. प्रेषयितव्या f.[सम्पादयतु]

यत्[सम्पादयतु]

प्रेष्य m. n. प्रेष्या f.[सम्पादयतु]

अनीयर्[सम्पादयतु]

प्रेषणीय m. n. प्रेषणीया f.[सम्पादयतु]

अव्यय

तुमुन्[सम्पादयतु]

प्रेषयितुम् [सम्पादयतु]

क्त्वा[सम्पादयतु]

प्रेषयित्वा [सम्पादयतु]

ल्यप्[सम्पादयतु]

॰प्रेष्य [सम्पादयतु]

लिट्[सम्पादयतु]

प्रेषयाम् [सम्पादयतु]

तिङन्तावली क्री[सम्पादयतु]

अप्रत्ययान्तधातु
लट्
परस्मैपदे एकः द्वौ बहवः
प्रथम क्रीणाति क्रीणीतः क्रीणन्ति
मध्यम क्रीणासि क्रीणीथः क्रीणीथ
उत्तम क्रीणामि क्रीणीवः क्रीणीमः
आत्मनेपदे एकः द्वौ बहवः
प्रथम क्रीणीते क्रीणाते क्रीणते
मध्यम क्रीणीषे क्रीणाथे क्रीणीध्वे
उत्तम क्रीणे क्रीणीवहे क्रीणीमहे
कर्मणि एकः द्वौ बहवः
प्रथम क्रीयते क्रीयेते क्रीयन्ते
मध्यम क्रीयसे क्रीयेथे क्रीयध्वे
उत्तम क्रीये क्रीयावहे क्रीयामहे
लङ्
परस्मैपदे एकः द्वौ बहवः
प्रथम अक्रीणात् अक्रीणीताम् अक्रीणन्
मध्यम अक्रीणाः अक्रीणीतम् अक्रीणीत
उत्तम अक्रीणाम् अक्रीणीव अक्रीणीम
आत्मनेपदे एकः द्वौ बहवः
प्रथम अक्रीणीत अक्रीणाताम् अक्रीणत
मध्यम अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम्
उत्तम अक्रीणि अक्रीणीवहि अक्रीणीमहि
कर्मणि एकः द्वौ बहवः
प्रथम अक्रीयत अक्रीयेताम् अक्रीयन्त
मध्यम अक्रीयथाः अक्रीयेथाम् अक्रीयध्वम्
उत्तम अक्रीये अक्रीयावहि अक्रीयामहि
विधिलिङ्
परस्मैपदे एकः द्वौ बहवः
प्रथम क्रीणीयात् क्रीणीयाताम् क्रीणीयुः
मध्यम क्रीणीयाः क्रीणीयातम् क्रीणीयात
उत्तम क्रीणीयाम् क्रीणीयाव क्रीणीयाम
आत्मनेपदे एकः द्वौ बहवः
प्रथम क्रीणीत क्रीणीयाताम् क्रीणीरन्
मध्यम क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम्
उत्तम क्रीणीय क्रीणीवहि क्रीणीमहि
कर्मणि एकः द्वौ बहवः
प्रथम क्रीयेत क्रीयेयाताम् क्रीयेरन्
मध्यम क्रीयेथाः क्रीयेयाथाम् क्रीयेध्वम्
उत्तम क्रीयेय क्रीयेवहि क्रीयेमहि
लोट्
परस्मैपदे एकः द्वौ बहवः
प्रथम क्रीणातु क्रीणीताम् क्रीणन्तु
मध्यम क्रीणीहि क्रीणीतम् क्रीणीत
उत्तम क्रीणानि क्रीणाव क्रीणाम
आत्मनेपदे एकः द्वौ बहवः
प्रथम क्रीणीताम् क्रीणाताम् क्रीणताम्
मध्यम क्रीणीष्व क्रीणाथाम् क्रीणीध्वम्
उत्तम क्रीणै क्रीणावहै क्रीणामहै
कर्मणि एकः द्वौ बहवः
प्रथम क्रीयताम् क्रीयेताम् क्रीयन्ताम्
मध्यम क्रीयस्व क्रीयेथाम् क्रीयध्वम्
उत्तम क्रीयै क्रीयावहै क्रीयामहै
लृट्
परस्मैपदे एकः द्वौ बहवः
प्रथम क्रेष्यति क्रेष्यतः क्रेष्यन्ति
मध्यम क्रेष्यसि क्रेष्यथः क्रेष्यथ
उत्तम क्रेष्यामि क्रेष्यावः क्रेष्यामः
आत्मनेपदे एकः द्वौ बहवः
प्रथम क्रेष्यते क्रेष्येते क्रेष्यन्ते
मध्यम क्रेष्यसे क्रेष्येथे क्रेष्यध्वे
उत्तम क्रेष्ये क्रेष्यावहे क्रेष्यामहे
लुट्
परस्मैपदे एकः द्वौ बहवः
प्रथम क्रेता क्रेतारौ क्रेतारः
मध्यम क्रेतासि क्रेतास्थः क्रेतास्थ
उत्तम क्रेतास्मि क्रेतास्वः क्रेतास्मः
लिट्
परस्मैपदे एकः द्वौ बहवः
प्रथम चिक्राय चिक्रियतुः चिक्रियुः
मध्यम चिक्रेथ | चिक्रयिथ चिक्रियथुः चिक्रिय
उत्तम चिक्राय | चिक्रय चिक्रियिव चिक्रियिम
आत्मनेपदे एकः द्वौ बहवः
प्रथम चिक्रिये चिक्रियाते चिक्रियिरे
मध्यम चिक्रियिषे चिक्रियाथे चिक्रियिध्वे
उत्तम चिक्रिये चिक्रियिवहे चिक्रियिमहे
कृदन्त

क्त[सम्पादयतु]

क्रीत m. n. क्रीता f.[सम्पादयतु]

क्तवत्[सम्पादयतु]

क्रीतवत् m. n. क्रीतवती f.[सम्पादयतु]

शतृ[सम्पादयतु]

क्रीणत् m. n. क्रीणती f.[सम्पादयतु]

शानच्[सम्पादयतु]

क्रीणान m. n. क्रीणाना f.[सम्पादयतु]

शानच् कर्मणि[सम्पादयतु]

क्रीयमाण m. n. क्रीयमाणा f.[सम्पादयतु]

लुटादेश पर[सम्पादयतु]

क्रेष्यत् m. n. क्रेष्यन्ती f.[सम्पादयतु]

लुटादेश आत्म[सम्पादयतु]

क्रेष्यमाण m. n. क्रेष्यमाणा f.[सम्पादयतु]

तव्य[सम्पादयतु]

क्रेतव्य m. n. क्रेतव्या f.[सम्पादयतु]

यत्[सम्पादयतु]

क्रेय m. n. क्रेया f.[सम्पादयतु]

अनीयर्[सम्पादयतु]

क्रयणीय m. n. क्रयणीया f.[सम्पादयतु]

लिडादेश पर[सम्पादयतु]

चिक्रीवः m. n. चिक्र्युषी f.[सम्पादयतु]

लिडादेश आत्म[सम्पादयतु]

चिक्र्याण m. n. चिक्र्याणा f.[सम्पादयतु]

अव्यय

तुमुन्[सम्पादयतु]

क्रेतुम् [सम्पादयतु]

क्त्वा[सम्पादयतु]

क्रीत्वा [सम्पादयतु]

ल्यप् [सम्पादयतु]

॰क्रीय [सम्पादयतु]

धा (जुहोत्यादिः )
परस्मैपदी
लट्(वर्तमान)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधाति धत्तः दधति
मध्यमपुरुषः दधासि धत्थः धत्थ
उत्तमपुरुषः दधामि दध्वः दध्मः
लिट्(परोक्ष)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दधौ दधतुः दधुः
मध्यमपुरुषः दधाथ/दधिथ दधथुः दध
उत्तमपुरुषः दधौ दधिव दधिम
लुट्(अनद्यतन भविष्यत्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धाता धातारौ धातारः
मध्यमपुरुषः धातासि धातास्थः धातास्थ
उत्तमपुरुषः धातास्मि धातास्वः धातास्मः
लृट्(अद्यतन भविष्यत्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धास्यति धास्यतः धास्यन्ति
मध्यमपुरुषः धास्यसि धास्यथः धास्यथ
उत्तमपुरुषः धास्यामि धास्यावः धास्यामः
लोट्(आज्ञार्थ)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धत्तात्/दधातु धत्ताम् दधतु
मध्यमपुरुषः धत्तात्/धेहि धत्तम् धत्त
उत्तमपुरुषः दधानि दधाव दधाम
लङ्(अनद्यतन भूत)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अदधात् अधत्ताम् अदधुः
मध्यमपुरुषः अदधाः अधत्तम् अधत्त
उत्तमपुरुषः अदधाम् अदध्व अदध्म
विधिलिङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः दध्यात् दध्याताम् दध्युः
मध्यमपुरुषः दध्याः दध्यातम् दध्यात
उत्तमपुरुषः दध्याम् दध्याव दध्याम
आशीर्लिङ्
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः धेयात् धेयास्ताम् धेयासुः
मध्यमपुरुषः धेयाः धेयास्तम् धेयास्त
उत्तमपुरुषः धेयासम् धेयास्व धेयास्म
लुङ्(अद्यतन भूत)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधात् अधाताम् अधुः
मध्यमपुरुषः अधाः अधातम् अधात
उत्तमपुरुषः अधाम् अधाव अधाम
लृङ्(भविष्यत्)
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अधास्यत् अधास्यताम् अधास्यन्
मध्यमपुरुषः अधास्यः अधास्यतम् अधास्यत
उत्तमपुरुषः अधास्यम् अधास्याव अधास्याम