सदस्यः:Nikhil 1830978

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम निखिल् जोइस्
जन्म के एस् निखिल् जोइस्
०३/११/२०००
बेङळूरु
वास्तविकं नाम के एस् निखिल् जोइस्
राष्ट्रियत्वम् भारतीय
देशः भारत
निवासः बेङळूरु
भाषा कन्नड, हिन्दि, तेलुगु, आङ्ल
देशजातिः भारतीय
विद्या उद्योगः च
जीविका विद्यार्थी
विद्या पदविपूर्व शिक्षण
प्राथमिक विद्यालयः निवेदित
पदवीपूर्व-महाविद्यालयः निवेदित
विद्यालयः निजगुण विद्याक्षेत्रम्
महाविद्यालयः जैन्
विश्वविद्यालयः क्रैस्त विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
धर्मः हिन्दु
राजनीतिः उदारवादि, स्वातन्त्रवादि च



आत्मपरिचय:[सम्पादयतु]

मम नाम निखिल् जोइस। अहम् प्रतिवर्षम् नोवेम्बेर् ३ मम जन्मदिनम् आचरति। बेङ्गलूरु नगरे मम निवासम् अस्ति। मम पूर्वजाह, तुमुकूरु नगरस्य होलवनहळ्ळी ग्रामे वसतिस्म। अहम् बेङळूरु नगरे एव मम मातापितरौ सह वसति। अहम् मम मातापितरेण एकमेव पुत्र: अस्ति। मम एक: अग्रज:, द्वे अग्रजा च अस्ति। मम ग्रुहे अहमेव यविष्ट: अस्ति। मम वासस्थलम्, बेङलूरु नगरे, कालिदस लेयौट् नाम समीपदेशे अस्ति।

बाल्यदिनम्[सम्पादयतु]

मम परिवारे, अहमेव चेस्तालु बालक: आसीत्। मम बाल्यदिनम् मम जीवनस्य अद्भुतम् समयम् अस्ति। मम प्राथमिक शाला समयम्, मित्रेण सह वयम् अक्रीडाम। तदनन्तरम् अहम् स्थिथम् क्लान्तम्। तत्र समय: अस्ति कुत्र विकली करोति स्वयम्। तावद्, मम आत्मबलम् व्रिद्धि: अभवत्। दीपावळि उत्सव: मम बाल्यजीवनस्य बहु अविस्मरणीय: समय:। वर्णिन् अग्निबाणा: आकाशम् गन्तुम् इन्द्रधनुरिव अपष्यन्। दिनत्रयस्य आचरणानन्तरम् शाला गन्तुम् तीव्र हताश: भवतिस्म। अहम् ग्रिहपाठम् इव तीव्र हताशम् अनुभवतिस्म। ग्रीष्मकाले द्विमासस्य विरामे गतदिनम् अतीव दु:क्खितम् अनुभवतिस्म। मम बाल्ये अहम् अधिवक्त: या शिक्षक: या चलनचित्र निर्देषक: या नासा वैज्ञानिक: भवितुम् इच्चत्। डा राज्कुमार् नाम्य नट: मम अतीव प्रिय:। अहम् स: सर्वेपि चित्रमुद्रिका: आक्रीत। प्रति रविवाराम् स: चित्रम् पष्य इव अन्य कार्याम् अकुर्वन्। एतत् मम उन्माद:।

मातृ सम्स्था:[सम्पादयतु]

मम प्रारम्भिक शिक्षणम् बसवनगुडि क्षेत्रे स्थितम् निवेदिता प्रौढशाल:। मम प्रौढशाला शिक्षणम् एन् ई टि सार्वजनिक शाल:। तत्र अहम् अनेक साम्स्र्कुतिक कार्यक्रमे उपगच्कत्। दशम श्रेण्याम् मम धेयम् लघु ध्रुढम् अभवत्। अहम् सामाजिक विज्ञान क्षेत्रे अतीव मन्यु: भवेत्। मम समाज विज्ञान षिक्षक: इव प्रमुख कारण:। तस्य पठनक्रम: विस्मयकारिण: आसन्। वा, मम मातापितरेण बलात्क्रुतेन अहम् प्रौढशिक्षणे जैन् महाविद्यालये विज्ञानम् स्वीक्रुत्य भौतशास्त्र​, रसायनशास्त्र​, गणित​, गणक यन्त्र विज्ञानम् च पठितवन्त:। तत्र तत: परम् साम्स्क्रुतिक वेदिके भाग: आसीत्। तत्र अहम् सम्मिलनम् ज्ञात। सङीतम्, कलाम् च् ज्ञात। प्रौढशिक्षणम् पूर्ण कर्तुम् अहम् क्रैस्त विश्वविद्यालये कला विभागे स्नातकोत्तरम् स्वीक्रुत्य इतिहासम्, राजकीय विज्ञानम्, अर्थशास्त्रम् च पठन। अहम्, २०१८ मे मासे प्रवेषित:। अहम् रुचिक्रुतम् इति अनुभवन्ति। अहम् अनेके विषये समीक्षा सम्मूर्छित। नूनम् अहम् छात्र कल्याण कचेरि स्वयम्सेवक: अस्ति। तत्र अहम् उपलब्धम् ज्येष्ठ,श्रेष्ठ च मार्गदर्शका:। तत्राहम् सहनशीलता, सम्वाद नैपुण्यताम् च ज्ञात। अहम् भविष्ये, अन्तरराष्त्रीय राजनीति क्षेत्रे पारङतम् भवैतुम् इच्चति। तदनन्तरम्, अहम् नागरिक सेवा कर्तुम् इच्चति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nikhil_1830978&oldid=485445" इत्यस्माद् प्रतिप्राप्तम्