सदस्यः:Nikithas christ/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                              अथ व्यवहारभेदाः

उकतम् ख्वरुपान्तर्गतविषयभदेतो व्यवहारस्य बहुविधत्वम् । अथ तस्यैवेदानीम् पणादिवशात् प्रतिपाद्यते। पराजिते मयैतावत् राझ्ने दईयत् इति दर्पवशादभ्युपगतम् धनम् पणम् तेन सहितः सपणः । चेच्छ्ब्दादपणोपि, तेन द्विविधो व्यवहारः । तथा चोक्तम् नारगदएन -

 सोक्तरोऽनुक्तरश्चोति स विझ्यो द्विलक्षणः ।
 सोक्तरोऽभ्यधिको यत्र विलैखापूर्वकः पणः ॥ [१]

प्रतिग्न्याविलेखनात्पूर्वम् यत्र व्यवहरे दण्डादभ्यधिकः पण उभाभ्यामुपेयते अन्यतरेण वा स सोत्त्रो व्यवहार इत्यर्थः । तथाऽन्येऽपि भेदास्तेनोक्ताः-

 सा चतुष्पाच्च्तुस्स्थानः चतुस्साधन एव च।
 चतुर्हतश्चतुव्यार् चतुष्कारी च कीर्त्यते ॥
 अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च ।
 त्रियोनिद्वर्याभियोगश्च द्विद्वारो द्विगतिस्तथा ॥

इति। स्वयमेव चैतान् प्रकाशन् व्याचष्ट-

 [२] श्च  व्यवहार श्च चरित्रम् 
 चतुष्पाद्वयवहारोऽयम् उत्त्रः पूर्वबाधकः ॥

ननु - प्रतिज्न्योत्तरप्रमाणनिर्णयानां व्यवहारपदत्वं न धर्मादीनामिति किमिदमुक्तम् ? उच्यते - निर्णयपादो धर्माधनुसारेण चतुर्विधः । तत्र यदनुसारेण यो निर्मणः सः तच्छ्ब्देन निर्दिशचते । तेन धर्मादिभिरपि चतुष्पात्तववर्णनं युक्तमेव । तथाच ब्रुहस्पतिः -

 दर्मेण् व्यवहारेण चरित्रेण नृपाझ्न्या । [३]
 चतुष्प्रकारोऽभिहितस्स्न्दिग्धेर्ऽथे विनिर्णयः ॥

चतुर्विधानामपि निर्णयानां लक्षणमाह् कात्यायनः -

 दोषकारी तु कर्तत्वं धनस्वामि स्वकं धनम् ।
 विवादे प्रप्नुयाधत्र धर्मेणैव स निर्णयः ॥

दोषो हिंसादिः । कर्तृत्वं तत्कारित्वम् ।

 स्मृतिशास्त्रं तु यत्किंचित् प्रथितं धर्मसाधकैः ।
 कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥

धर्मशास्त्रानिरूपितप्रतिझ्न्योत्तराधनुसारेण निर्णयो व्यवहराख्य इत्यर्थः ।

 यधदाचर्यते येन धर्म्यं वाऽधर्म्यमेव वा।
 देशच्चाचरणान्नित्यं 
तत्प्रकीतिंतम् ॥
  1. https://en.wikipedia.org/wiki/Ancestor
  2. https://en.wikipedia.org/wiki/Trader_(finance)
  3. https://en.wikipedia.org/wiki/Dharma