सदस्यः:Nishanth Adiga/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
क्रिस्टोफ़र् नोलन्
क्रिस्टोफ़र् एड्वर्ड् नोलन्
जन्म ३० जुलै १९७०

क्रिस्तोफ़र् णोलन् (जुलै १९७०)[१] महाशय: एक: आङ्ग्ल भाषा चलनचित्र निर्देशक:, निर्मापक: लेखक: च. स: दि दार्क् नैट , इन्सेप्शन् , इन्तर्स्तल्लर्, दङ्कर्क् इत्यादि चलनाचित्रानां निर्देशक: अस्ति. तस्य १० चित्रा: ५ नवक दालर् अर्जित:. स: दङ्कर्क् चलनाचित्रेण अकादेमि प्रशस्तिं नामनिर्देश:.[२]

जन्म: बाल्य: च[सम्पादयतु]

क्रिस्तोफ़र् नोलन् महाशय: इन्ग्लण्ड् देशे लन्दन् नगरे जात: . तस्य पिता इन्ग्लण्ड् देशस्य ब्रेन्दन् जेम्स् नोलन्, माता अमेरिका देशस्य क्रिस्तीना जेन्सन्. तस्य माता गगनसखी आसीत्. इदानीम् स: इन्ग्लण्ड् अमेरिका देशयो: निवसित: तस्मिन् देशयो: नागरिकत अवाप्तय: च. तस्य जयेष्ट भ्रात: म्याथिव्, कनिष्ट: जानथन् तस्मिन् सह चलनचित्रं लिखति स्म. नोलन् महाशय: स्टार् वार्स् २००१: अ स्पेस् ओडिसी चित्रयो: प्रभावित. स: स्टार् वार्स् चित्रस्य आधारित "स्पेस् वार्स्" नामास्य चलनचित्रं निर्मित:.[३]

शिक्षा प्रथम चलनचित्र: च[सम्पादयतु]

क्रिस्तोफ़र् नोलन् महाशय: युनिवर्सिटि कालेज् लन्दने (UCL) आङ्ग्ल साहित्ये पदवीम् उत्तीर्ण:. तदा स: द्वौ किरुचित्रं निर्मितवान्. ते लार्सेनि टराण्टेल्ला च इति. स: कालेजस्य चलनचित्र सङ्गस्य अध्यक्ष: भवत्. स: नियमेन चलनचित्रप्रदर्शनं कृत:. अर्जितम् वित्तेन स: किरुचित्राणि निर्मित:. स: तस्य प्रथम चलनचित्रं निर्मित: "फ़लोइङ्ग्" इति. स: स्वयम् एव निदानवत्, चायग्रहणं संपादनं च कृतवान्. इदं चित्रस्य सफलं तस्मिन् द्वितीय चित्रं निधीम् समाह्रुत. तस्मिन् नाम मेमेण्टो इति. अनन्तरं स: प्रतिभ चित्र संस्था वार्नर् ब्रदर्सेन सह इन्सोम्निय नाम चलनचित्रं निर्देशित:. एतत् सह, तस्मिन् संस्थेन सह स: एक: बान्धवता स्थापित:.[४]

चलनाचित्राणि[सम्पादयतु]

२००३ संवत्सरे, नोलन् महाशय: वार्नर् ब्रदर्सं ब्याट्म्यान् पात्रस्य आधारितं चित्रं निर्देषितुं प्रपन्न. एतत् चित्र: सत्यप्रतिश्ठान. २००५ संवत्सरे स: "ब्याट्म्यान् बिगिन्स्" इति चित्रं निर्देशित:. स: एतत् चित्रेण सह "सूपर् हीरो फ़िल्म्स्" इति वर्गं एकं नव दृष्तिकोनं अयच्छत्. अन्तरं स: दि प्रेस्टीज् (२००६) दि डार्क् नैट् (२००८) चित्राणिं निर्देशित:. दि डार्क् नैट् इतिहासे ज्येष्ठ चित्राणां अन्यतम इति संलप्यते. अनन्तरं स: इन्सेप्शन् (२०१०), दि डार्क् नैट् रैसस् (२०१२), इण्टर्स्टेल्लर् (२०१४), डङ्कर्क् (२०१७) इदानीं चित्राणीम् निर्देशित:. डङ्कर्क् चित्रं स: ज्येष्ठ निर्देशक अकाडेमि प्रशस्तीम् निमिनिर्देश. किन्तु स: गुलेर्मो देल् तोरो इति निर्देषेकं विजित.[५]

वैय्यक्तिक जीवनं[सम्पादयतु]

क्रिस्टोफ़र् नोलन् महाशयस्य भार्या एम्मा थामस् इति. स: तं विश्वविद्यालये मिलित:. ता: चतुर्सुता: सन्ति.