सदस्यः:Nishmitha P/प्रयोगपृष्ठम्/2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिसरः जलम्

https://upload.wikimedia.org/wikipedia/commons/thumb/1/16/Nature.JPG/800px-Nature.JPG

https://commons.wikimedia.org/wiki/File:Locatie,_Lendevallei._Luchtspiegeling_in_water.jpg

अस्मान् परितः यानि पन्चमहाभूतानि सन्ति तानि एव परिसर शब्देन सूच्यन्ते ।परिसरमालिन्यानि त्रिविधानि ।वायुमालिन्यम् जलमालिन्यम् , शब्दमालिन्यम् च।

वायुमालिन्यम् : ब्रुहध्य्न्त्रागारोभ्यः सर्वदा निस्सरद्भ्यः कलुषितविषानिलेभ्यः सर्वदा सन्चरदभ्यः शतशोथसहस्रशः वाहनानाम् अपि धूमेभ्यः अपि वायुः प्रदूषितः।

जलमालिन्यम् :यन्त्रागारेभ्यः निष्कास्यमानानि रासायनिकवस्तुयुक्तानि दूषितजलानि ,स्नानशोचालयानम् मलिनजलानि च नलिकाभिः नदीम् प्रति प्रेष्यन्ति। एतेन जलमालिन्यम् भवति ।

शब्दमालिन्यम् :यन्त्रागाराणाम् कर्कशशब्दैःध्वनिवर्ध्नकानाम् ,विविधकार्याणाम्, वाहनानाम् च शब्दैः नित्यम् प्रदूषणम् वर्धते एव । एतस्य प्रतिक्रीया अधुना अवश्यम् विधातव्या। एतदर्थम् सर्वेजनाः जागरिताः भवेयुः । प्रशासनानि उध्योगपतीम्ष्च् बोधयेयुः। परिसर स्म्रक्ष्णार्थम् आवश्यककर्मणि कुर्युः।

जलम्

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माक्म् जीवने जलस्य आवश्यकता वर्तते | जीवनाय जलं आवश्यकंवर्तते | पृथिव्याः जीवनंकृते आवश्यकंतत्त्वं अस्तिजलं | अस्माकं सौभाग्यं अस्तियत्

पृथिवी जलीयः ग्रहः वर्तते | अन्यत्र कुत्रापि जलं नास्ति | जलं सौरमण्ड्ले दुलृभं वर्तते | अन्यत्र कुत्रपि जलम्नास्ति | पृथिव्यां जलं पर्याप्तम्ं अस्ति | अतः पृथिवी नीलग्रहः इति उच्चते | जलम्निरन्तरम्ं स्वरुपम् परिवर्तते | सूर्यस्य तापेन वाष्पस्वरुपम् , शीतले सति सड्घनीकरणे मेघस्वरूपं , वःशृमाध्यमेन जलस्वरूपं धरति |  जलं महासागरेशु , वायुमण्डले, पृथिव्यां च परिभ्रमति | जलस्य तत्परिभ्रमण्ं जलचक्रं कथ्थते | अस्माकं पृथिवी स्थलशाला इव अस्ति | अलवणस्य जलस्य मुख्य्ं स्त्रोतः नदी, तडागः , हिमनदि च वर्तते | महासागराणं , समुद्राणं च जलं लावण्यं वर्तते | तस्मिन जले सोडियं क्लोराइड् , पाचकलवणं च प्राप्यते | जलं एकं चक्रीय संसाधनं वर्तते | पौनःपुन्येन जलस्य उपयोगः क्रियते | अस्मिन जलचक्रे जलं महासागरतः धरातलं , धरातलतः महासागरं प्राप्नोति | इदं चक्रं सततमं कार्यरतंअस्ति |  पृथिव्यां जीवनाय आवश्यकतत्वं वर्तते | जलस्य वितरणं पृथिव्यां अस्मानं अस्ति | केशुचेत क्षेत्रेशु जलं अधिकमात्रायां प्राप्यते

<ref><https://simple.wikipedia.org/wiki/Environment>

,,<ref><https://en.wikipedia.org/wiki/Water_pollution>