सदस्यः:Nityashree Ramakrishna/भारतस्य् भूसंसाधनानि १

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य भूसंसाधनानि[सम्पादयतु]

  • प्रास्ताविकम् :-
ये जैविकाः अजैविकः पदार्थाः मानवीयावश्यकतानां आपूर्तौ सहायकाः भवन्ति ते 'संसाधनानि' इति कथ्यन्ते। पृथिवी, जलम्, वायुः, सौरतापः, वन्याः, खनिजाश्च मानवेभ्यः उपयोगिनः सन्ति। 

यावत् जनान् खनिजपदार्थानाम् अतुलसंग्रहस्य उपयोगितायः ज्ञानं न आसीत्, तावत् ते संसासधनानि न आसन्।

उदाहरणार्थं थोरियम् पदार्थे रेदियोधर्मितागुणानां आविष्कारानन्तरमेव केरलप्रदेशे उपलब्धाः मोनोजाइट् सिक्ताकणाः अस्माकम् कृते महत्त्वपूर्णं साधनमभूत्।

इत्थं संसाधनानि स्वयमेव किमपि न भवति अपितु उपयोगितायाः आधारे संसाधनानि भवन्ति।
  • संसाधनानां विशेषता वर्गीकरणञ्च :- संसाधनानां विलक्षणता

मानवीयदृष्ट्या उपयोगिता, उपलब्धेः ज्ञानं, दोहनाय् तकनीकिज्ञानं, पर्याप्तमात्रायाम् उपलब्धिः, सरल आगमनं इत्यादि संसाधनानां विशिष्टताः विलक्षणताश्च भवन्ति।

  • संसाधनानं वर्गीकरणम् :-

संसाधनानं क्रमबद्धरूपे अध्ययनाय इमां निम्नेषु वर्गेषु विभजनमावश्यकमस्ति। १)जैविकानि अजैविकानि सम्साधनानि।

२)परिमितानि अपरिमितानि संसाधनानि।

३)विकसितानि संभावितानि संसाधनानि।

  • भारतस्य भूसंसाधनानि :-

सर्वाधिकं महत्वपूर्णं तथा आधारभूतं साधनमस्ति। इदमेव ईदृशं साधनमस्ति यत् जनानां स्वगतिविधये कार्यस्थली मंचं प्रदानं करोति।

वस्तुतः विश्वस्य सर्वदेशस्य पार्श्वे इदं आधारभूतं साधनं अस्ति एव; परन्तु अस्य आकारः, विस्तारः, स्थितिः, अवस्थितिः, गुणः संरचना आदि भिन्नाः सन्ति।

अस्माकं राष्ट्रस्य भूसंसाधनं विविधेषु राष्ट्रेषु अपेक्षा किमपि वैशिष्ट्ययुक्तमस्ति।

सिक्किम् प्रदेशस्य गिरयः
पृथ्वी
पृथ्वी


गङ्गा
जलराशिः
जलराशिः


वायुः
वायुः
वायुः


अग्निः
अग्निः
अग्निः


सौरतापः
सौरतापः
सौरतापः
भारतदेशः
भारतदेशः
भारतदेशः