सदस्यः:Parinitha Ravi

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रसन्त चन्द्र महलनोबिस्[सम्पादयतु]

प्रसन्त चन्द्र महलनोबिस् भारतस्य वैज्ञानिक , अभियुक्त साङ्ख्यिकी तग्न्यः च आसीत् | महोदयः महलनोबिस् डिस्टेन्स् विषये स्मृतः | एषः एव ' इन्डियन् स्टेटिस्टिक् इन्स्टिटुट् ' स्थापितः | यस्मात् महोदयस्य अंशदानेन तम् भारतस्य ' साङ्ख्यिकी शास्त्रस्य पितुः ' इति मन्ये|

विश्यसुछि -
प्राथमिक जीवन
उच्चशिक्षण
योगदान
वैयक्तिक जीवन
पुरस्कार
प्रसन्त चन्द्र महलनोबिस्महलनोबिस्जन्मदिनम् - २९ जून् १८९३ मातृभाषा - बेंगालि मरणदिनम् - २८ जून् १९७२ स्वदेशामिमान - इन्डियन् पत्नी - निर्मलकुमारि विषय-साङ्ख्यिकी,गणित दापयति - महलनोबिस् डिस्टेन्स्

प्राथमिक जीवन -

महलनोबिस् महोदयः बेंगालि कुटुम्बं सम्बध्दः | महोदयस्य जन्मस्थानं कोल्कता नगरः | तस्य पितामह नाम गुरुचरण् , पितुः नाम प्रबोध चन्द्रः च आसीत् |महलनोबिस् महोदयः ब्रह्मो बोयिस् शाले अपठत् |

उच्चशिक्षण-

तदनन्तरम् महोदयः कोल्कतस्य प्रसिध्द ' प्रेसिडेन्सि विद्यलये ' बध्दः | तत्र जगदीश चन्द्र बसु तस्य प्राद्यापकः | १९१२ वर्षे महलनोबिस् महोदयः भौतिकशास्त्र विषये विद्योपाधि उपलब्धः | १९१३ वर्षे सः आङ्ग्लभूमि गत्व तत्रेव लन्डन् विश्वविद्यालये अपठतः | तत् देशे महलनोबिस् महोदयः 'बयोमेट्रिक्' नाम पत्रिका अपठतः | महोदयः एतत् पत्रिकायाम् भागभाजः अभवत् | तत् पश्चात् पत्रिका समम् महलनोबिस् महोदयः भारतं आगतः | सांस्कृतिक पाठये अपि तस्य अभिरुचि आसीत् |

योगदान-

सः वायुविद्या मानवजानिशास्त्र च क्षेत्रे साङ्ख्यिकी विश्लेषणस्य उपयोगार्थं निरूपितः | १९१३ वर्षे प्रमथ नाथ् बानर्जि , निखिल् राजन् सेन् , सर् आर् एन् मुखर्जि समम् महलनोबिस् महोदयः सभाम् विरचितः | तत्र ' इन्डियन् स्टेटिस्टिक् इन्स्टिटुट् ' समाधते इति निश्चयं कृतः | महोदयस्य महत्वपूर्ण अंशदानं महत् प्रतिदर्श विषये सज्नातः | सः वैमानिक सर्वेक्षण पध्दतिम् परिनिर्मितः | महलनोबिस् महोदयः प्राशंग्रहण विधिस्य प्रभावं कथितः |

प्रसन्त चन्द्र महोदयस्य चिन्न्ह

वैयक्तिक जीवन-

कोल्कता नगरे महलनोबिस् महोदयः निर्मलकुमारि नाम स्त्री मिलितवान् | तौ उभौ १९२३ वर्षे विवाहं अकुर्वन् |

पुरस्कार -

  • १९४४ तमे वर्षे ओक्स्फ़र्ड् विश्वविद्यालयस्य वेल्डन् मेमोरियल् प्रशस्ति लब्धा |
  • १९६१ वर्षे महोदयः दुर्गप्रसद् खैतन् सुवर्न पदक लब्धा|
  • १९६८ वर्षे महोदयः श्रिनिवस रमनुजन् सुवर्न पदक लब्धा|
  • १९६८ वर्षे महोदयः पद्म भूषण् प्रशस्ति लब्धा |
महलनोबिस् महोदय: जवहर्लाल् महोदयेन सः

महलनोबिस् महोदयः १९७२ वर्षे जून् मासस्य अष्टाविंशति दिनङ्के इहलोकम् अव्यजन् | भरत सर्वकारं तस्य जन्मदिनं ' राष्ट्रीय साङ्ख्यिकीय शास्त्र दिनं ' आचरणायितुं निर्णीतः |


सन्दर्भ-

https://en.wikipedia.org/wiki/Prasanta_Chandra_Mahalanobis

http://www-groups.dcs.st-and.ac.uk/history/Biographies/Mahalanobis.html

https://www.britannica.com/biography/P-C-Mahalanobis

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Parinitha_Ravi&oldid=441805" इत्यस्माद् प्रतिप्राप्तम्