सदस्यः:Pavankalyan1530976/प्रयोगपृष्ठम्6

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कार्बेट् राष्ट्रियोद्यानम्
Bengal tiger in Corbett National Park
Map showing the location of कार्बेट् राष्ट्रियोद्यानम्<div style="position: absolute; z-index: 2; top: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; left: वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम [%; height: 0; width: 0; margin: 0; padding: 0;">
स्थानम् Nainital, Uttarakhand, India
समीपस्थं  नगरम् Ramnagar
निर्देशाङ्काः २९°३२′५५″ उत्तरदिक् ७८°५६′७″ पूर्वदिक् / 29.54861°उत्तरदिक् 78.93528°पूर्वदिक् / २९.५४८६१; ७८.९३५२८निर्देशाङ्कः : २९°३२′५५″ उत्तरदिक् ७८°५६′७″ पूर्वदिक् / 29.54861°उत्तरदिक् 78.93528°पूर्वदिक् / २९.५४८६१; ७८.९३५२८
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2
निर्मितिः 1936
वीक्षकाः 500,000[१] (in 1999)
निर्वाहकसंस्था Project Tiger, Government of Uttarakhand, Wildlife Warden, Jim Corbett National Park
Official website

उत्तराञ्चलराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव ५२३चतुरस्र कि.मी. अस्ति । कुमाम्व् पर्वतप्रदेशे रामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः जिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।

धूमशकटमार्गः[सम्पादयतु]

समीपे रामनगरे धूमशकटस्थानकमस्ति ।

वाहनमार्गः[सम्पादयतु]

देहलीतः २१० कि.मी. दूरे भवति।

वीथिका[सम्पादयतु]

can't use in sandboxभारतस्य राष्ट्रियोद्यानानि]] can't use in sandboxउत्तराखण्डस्य प्रेक्षणीयस्थानानि]] can't use in sandboxउत्तराखण्डसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxअन्यभाषायां सारमञ्जूषा]]

  1. Sinha, B. C., Thapliyal, M. and K. Moghe. "An Assessment of Tourism in Corbett National Park". Wildlife Institute of India. आह्रियत 2007-10-12.