सदस्यः:Pavankalyan1530976/भूगोलविज्ञान 1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रास्तविकम्[सम्पादयतु]

        भूगोलविज्ञान(ज्योग्राफी) ग्रीक् भाषा सम्बन्धितह् शब्दह् वर्तते । तस्य सर्वप्रथमम् उपयोगम् ग्रीकविद्वान् इरेटॉस्थेनीज इत्यख्यह् ई. पू. २५० कृतवान् । अस्य शब्दस्य्योल्लेखह् तेन स्वग्रन्थे ग्योग्राफिका इत्यस्मिन् कृतह्। अत्र शब्दह् पृथिवी तथा शब्दह् वर्णनसम्बन्धितोऽस्ति। अतह् ज्योग्राफी इत्यस्य शाब्दिकोऽर्थह् पृथिवीवर्णनकरणम् इत्यस्ति यूनानी एवम् रोमन् विद्वासह् पृथिवीम् विशिष्टाकारम् अमन्यन्त्। परम् भारतीयग्रन्थेषु वेदेषु च इयम् पृथिवी वर्तुकलाकारा मानितास्ति। एतस्मदेव कारणात् अयम् विषयह् भारतीयग्रन्थेषु भूगोलम् इत्युक्तमस्ति।
        भूगोलम् पृथिवीतलम् किवम् भूतस्य विज्नानमस्ति। भूगोलेऽत्र स्थनम् तथा च विविधनि तल्लक्षणानि वितरणानि तथा स्थानिकसम्बन्धानाम् मानवीयसम् साररूपेण अध्ययनम् क्रियते।    अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । इत्युक्ते मनुष्यो यत्र निवसति(स्थलमण्डलम्), यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति(जलमण्डलम्) यस्य पवनस्य सेवनं(वायुमण्डलम्),तत्सर्वं पर्यावरणम् इति शब्देनाभिधियते।
        भूगोलम् एकम् अनुशासनिकम् विज्ञानमस्ति। भूगोलस्य सम्बन्धह भौतिकसामाजिकमानवीयविज्ञानेन सह विद्यते। सर्वमिदम् विज्ञान यथा केनचित् रूपमात्रायाम् परस्परम् समविष्ट्मस्ति। तथा च परस्परम् प्रभावितमपि करोति। अतह भूगोलम् समाकनविज्ञानरूपेऽपि दृश्यते। अद्य वयम् पाठेऽस्मिन् मानवभूगोलम् ज्ञास्यामह। 

भूगोले द्वे शाखाह अस्ति-

  • भौतिकपक्षेण सम् लग्नम् भौतिकम् भूगोलम्
  • मानवीयपक्षेण सम् लग्नम् मानव भूगोलम्

कालान्तरे इमे द्वे शाखे अपि बहूपशाखापु विभाजिते अजायताम्।

भूजगोलस्य शाखा[सम्पादयतु]

      भौतिकभूगोलम्                                मानवभूगोलम्          
१.भूगणितम्                                   १.आर्थिकम् भूगोलम्
२.भू भौतिकम्                                 २.कृषि भूगोलम् 
३.खगोलीयम् भूगोलम्                           ३.सम् साधन्  भूगोलम्   
४.भू-आकृति विज्ञानम्                           ४.परिवहन  भूगोलम्   
५.जलवायु विज्ञानम्                             ५.जन सम् ख्या  भूगोलम्   
६.समुद्र विज्ञानम्                               ६.आधिवास  भूगोलम्   
७.जल विज्ञानम्                                ७.राजनैतिकम्  भूगोलम्   
८.मानचित्रकमला                               ८.सैन्य  भूगोलम्   
                                            ९.ऐतिहासिकम्  भूगोलम्   
       तथा कै शाखायाह सन्ति। भूगोलस्य मुख्यम् उद्देश्यम् मानव विकासह तदुन्नतिऋचास्ति अमेरिकादेशस्य भूगोलविद् रिचर्ड हार्टशार्न् महोदयह् भूगोलस्योद्देश्यम् इत्थम् स्पष्टम् नकार यत्- पृथिव्याह मानवीयसम् सारूपेण वैज्ञानिकपध्दत्या वर्णने विकासे च योगदानम् हि भूगोलस्य हेतुरस्ति।

मानवभूगोकलस्य परिभाषा[सम्पादयतु]

      ब्रिटनदेशस्यह जीववैज्ञानिकह चार्ल्स् डार्विन् इत्यस्य पुस्तकम् प्रजातिनामुत्पत्ति १८५९ तमे वर्षे प्रकाशितमभवत्। अस्मिन् पुस्तकम् प्रथमबवारम् जीवोत्पत्तिह एवम् प्राकृतिकवातावरणानुकूमनम् इति ज्ञापितम्। सह दर्शयामासयत् स एव जीवह जीवितो भवति यह वातावरणानुसारम् सफलतापूर्वकम् अनुकूलनम् प्राप्नुयात्। एवत् प्राकृतिकम् चयनम् इति कथ्यते। 
      जर्मन भूगोलवेत्ता फेडरिक् रैटजेलह डार्विन् इत्यस्य विचारैहि बहु प्रभवितोऽजायत। रैटजलह इत्यसौ स्वप्रसिद्ध्ग्रते एन्थ्रोपोज्योग्राफि इत्यस्मिन् डार्विनस्य विकासवादस्य मिलितविचारान् द्त्तवान्। रैटजैलह इत्यनेन मानवीयतथ्यानि तथा वातावरणमध्ये पारस्परिकसम्बन्धह ज्ञापिताह तथा च भूगोलस्य अन्यमहत्त्वपूर्ण शाखायाह रूपेण मानवभूगोलम् प्रस्थापितम्। एतस्मात् कारणात् रैटजल मानवभूगोकलस्य जन्मदाता कथ्यते। फेडरिक् रैटजेलादारभ्य वर्तमानसमयम् यावत् विभिन्नदेशानाम् भूगोलविध्दिहि मानवभूगोलम् परिभाषितम् कर्तु प्रयत्नह विहितह। कतिपय प्रमुखभूगोलविदूभिहि प्रदत्ताह परिभाषाह निम्नानुसारम् विद्यन्ते।
     कुमारी एलेन चर्चिल सैम्पल इति नाम्नी काचीत् भूगोलवेर्ती मानवभूगोलस्य परिभाषा ददती कथयति यत् मानवभूगोलम् नाम अस्थयी पृथ्वी एवम् चञ्चममानवस्य पारस्परिकपरिवर्तनशीलसम्बन्धानामध्ययनम् इयम् कुमारी एलेन चर्चिल सैम्पल रैटजैल इत्यस्य शिष्यासीत् तया इयम् परिभाषा स्वपुस्तके भौगोलिक वातावरणस्य प्रभावह इत्याख्ये ई. स. १९११ वर्षे दत्तासीत् । 
      विडॉल-डी-ला-ब्लोश इत्यस्य भूगोलवेत्तुहु अनुसारम् मानवभूगोलम् पृथ्वमानवयोहो अन्तह सम्बन्धोभ्यह एकाम् नूतना धारणाम् प्रयच्छति। यदत्र पृथिवी नियन्त्रणकर्तारह भौतिकनियमाह तथा च तत्र वसताम् जीवानाम् पारस्परसम्बन्धानाम् अधिकम् ज्ञानम् समाविश्यते। ब्लोशा इत्यसौ परिभाषामिमाम् स्वग्रन्ते मानवभूगोलस्य सिध्दान्तह इत्यस्मिन् १९२१ तमे वर्षे प्रायच्छत्। असौ ब्लोश फ्राम् सदेशीयह भूगोलविदासीत्। तेन मानवपर्यावरणयोहो पारस्परसम्बन्धेषु मानवस्य क्षमतायाम् कार्यविषये च अधिकम् महत्त्वम् प्रदत्तम्।   
        जीनब्रूश इत्याख्येन भूगोलविदा मानवभूगोलम् इत्यस्मिन् स्वग्रन्थे ई. स. १९३२ तमे वर्षे मानवभूगोलम् इत्यम् परिभाषितम्। तदनुसारम् भौगोलिकतध्यानाम् अध्ययमेव मानवभूगोलमितिकथ्यते। 
           अमेरिकादेशस्थाभ्याम् सी. एल्. व्हाइट तथा जी टी रैनर इति नामभ्याम् भूगोलवेतृभ्याम् स्वकृतौ मानवभूगोलम् एवञ्व समाजस्यपरिस्थितेहे अध्ययनमित्यत्र मानवभूगोलम् इत्थम् परिभाषितम्-भूगोलम् मानवपरिस्थितेहे अध्ययनमस्ति। यस्मिन् पृथिव्याह पृष्ठभूमौ मानवसमाजानामध्ययनम् भवति।
           एस एन डिकेन तथा एफ आर पिट्स इत्येताभ्याम् स्वकृतौ भूगोलविद्भ्याम् १९६३ तमे वर्षे प्रकाशिते स्व-पुस्तके मानवभूगोलमस्य प्रस्तावना इत्यस्मिन् मानवभूगोलमस्य व्याख्यातृभ्याम् यत् मानवभूगोलमध्ये मानवह तत्कार्याणाञ्च समावेशह कर्तुमायाति।
            अमेरिकास्थह भूगोलवेत्ता एच बैरोज इत्यसौ भूगोलम् मानवपरिस्थितेहे विज्ञानम् मनुते। यस्मिन् मानवह तथा च तस्य सामाजिक भौतिकपर्यावरणमध्ये परस्परसम्बन्धानामध्ययनम् क्रियते।
            उपर्युक्तपरिभाषाभिहि इदम् तथ्यम् स्पष्टम् जायते यत् मानवभूगोलम् मानवीयव्यवहारस्य एवम् वातावरणस्य अन्तह सम्बन्धानाम् वैज्ञानिकम् अध्ययनमस्ति। तदन्तर्गतम् मानवातावरणेन अनुकूलनम् एवम् समायोजनम् कृत्वा तस्मिन् नैकप्रकारस्य रूपान्तरम् करूते। स्वकीयावश्यकता तथा च क्षमतानुसारम् रूपान्तरणम् विधाय मानवह पृथिवीतले साम् स्कृतेकभूदृश्यानाम्म् निर्माणम् कुरूते। इदम् साम् स्कृतिकम् भूदृश्यम्- भवनम् मार्गह, नदी, सेतुहु कृषिहिगर्तह यन्त्रलयादयह मानवस्य विकासोन्नतेहे स्पष्टम् प्रमाणमस्ति।